Book Title: Nyayavatarvartik Vrutti
Author(s): Siddhasen Divakarsuri, Shantyasuri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad
View full book text
________________
५. न्यायावतारसूत्रवार्तिककारिका सूची ।
भवाऽपि योग्यत्वात् मांस्तु युगपद्मास
अनवस्था प्रसज्येव अनात्मवेदने ज्ञाने अन्य सामन्यवद्धेतुः 'अन्यथानुपपचरथं'
अन्यथेहादिकं सर्व
मम्बयासाधनादाह अभावोऽपि च नैवाति अयोगे प्रतिभासोऽपि
भर्यापतेर्न मानवं
भवभासो व्यवसायो भविस्पष्टाखयेव स्युः मसिद्धः सिद्धसेनस्य मावृतिप्रक्षयज्ञानं महारासति चैतन्यं इदं साधयितुं शक्यं उपचारेण चेत् तत् स्वाद कथं सत्यं बिना तेन कषः पूर्वापराधातः
कार्यकारणसद्भावः काकवैपुल्ययोग्मस्थ कृत्तिकोदय पूरादेः घटमोलिसुवर्णेषु चकाति योजितं यत्र जातमिन्द्रियणं ज्ञानं जिनांशेषु सर्वेषु श्रीगांशाद कर्मनिर्मुकात् 'मेनादन्यच्छासनम' ज्ञानपेक्षं प्रमेयत्व ज्ञानदर्शनमम्येषां ज्ञानम्बवतो नाखि ज्योतिः साक्षात्कृतिः
व प्रत्यक्षं परोक्षं तु तत्प्रमाणं प्रवक्ष्यामि वत्रेन्द्रियजमध्यक्षं यदि कश्त दापि कल्पना मैचा
Jain Education International
३६थैषामेवविज्ञानाद्
३२ वदा स्यानान्वयापेक्षा
४७ तन्निमित्तं द्विधा मानं
४ तापच्छेदकषैः शुद्धं ११ तापो झासप्रणीत वं
४३ | तेन तत्करूपनाशानं ४० दीपवनोपपद्येत
४२ दूरासनादिभेदेन
१६ द्रव्यपर्यायसामान्य
२९ द्वेषा समन्तभद्रस्य
१५ न जडस्यावभासोऽस्ति
३. न नास्तीति यतो ज्ञानं
२३ नं भिन्नविषयं ज्ञानं
५३ 'माम्यथानुपपचत्वं'
१० नाशक्तिर्न च वैफल्यं -११ नासंयुक्तः
५० निस्पत्वे सर्वदा मोक्षो ४२ नित्यमेकान्ततः सत्वात् ४५ निरंशपरमाणूनां ५५ नैतदस्ति यतो नाति ४४ परोक्षं द्विविधं प्राहुः ९ परोक्षं प्रत्यभिज्ञादि ४८ परोपदेशणं औतं ३५ पर्यवस्यन्ति पर्यायाः ३३ पूर्वमेव परोक्षस्य
१८ [तेरम्वरशामं २१ प्रतीतेस्तु फळं नान्यत् १८ | प्रत्यक्ष कल्पनायुकं ५६ प्रत्यक्षं च परोक्षं च प्रा १२ 'प्रत्यक्षं च परोक्षं च द्वि" २१ प्रत्यक्षं विज्ञवं ज्ञानं
१५ प्रत्यक्षपूर्वकासक १२ प्रत्येति हि यथा वादी १३] प्रमाणं बाधवैकपाद् १ 'प्रमाणं खपराभासि' २२ प्रमाणपकाभावे ३० प्रमाणसङ्गावः ३२ बाधनात् संशयाचासे
१ अड्डाः कारिकाडानां सूचकाः ।
३४ | भिन्नदेशस्वरूपाणां ४६ मिश्रमस्ति समानं तु -१४ भेदज्ञानात् प्रतीयन्ते ५४ मनः संज्ञस्य जीवस्य ५४ यच्चोतं नागमापेक्षं २७ यतचित्रौ ततो ज्ञान यथा सर्वगमध्यक्ष
2
१३. यदि स्यात् पक्षधर्मत्वं
२३ | योगजं चेति वैशचं
५३
२४
१६
२४
४३
४९
रूपासिद्धिवोऽसिद्धो
लिङ्गा लिङ्गिनि यज्ज्ञानं
लैङ्गिकात् प्रत्यभिज्ञादि
| वचसोsपौरुषेयत्वं
२९
९ विनाप्यम्ययमात्मा
३६
२८
५
२
१७
वस्तु तत् कल्पनाज्ञानं
| 'विधिनियमभङ्गवृत्ति"
५१
विपरीतो विशेष २८ बिरुद्धं चेष्टवान ११ वेदनं च परोक्षं च ३८ देवेश्वरादयो नैव
४४
४१
३९ व्यतिरेकोनुपपति क्षेत्
३९ संधियां विभिद्यद
२६
बिसिद्धप्रतिक्षेपे
३७ संविशिष्टा हि भावानां
८
सहेतुकमतीह
सहसः परिणामो यः
सन्निकर्षादिकं नैव
समानपरिणामस्व
साहश्यं चेत् प्रमेयं स्यात् साध्याभावं बिना हेतुः साध्याभासमशक्यत्वात् सूत्र सूत्रकृता कृतं
२ स्मृत्यूहादिकमित्येके १५ स्वमविज्ञानमित्यन्ये
३१ स्वरूपेण विशेषेण ५ हिताहितार्थ संप्राप्ति
For Private & Personal Use Only
222.25 2 22*
३०
४०
५१
86
10
५२
81
ઢ
७
३३
५६
४६
१७
२२
६
४५
४१
२५
३५
१०
२६
1
१९
१४
५२
५०
५७
१९
१९
www.jainelibrary.org