Book Title: Nyayavatarvartik Vrutti
Author(s): Siddhasen Divakarsuri, Shantyasuri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad
View full book text ________________
२६८
टिप्पणानि । [१० ९९.५० १०पृ० ९९.५० १०. 'परोक्ष द्विविधम् न्या या व तार का वार्तिक होनेसे शान्त्या चार्य ने न्यायावतारका अनुसरण करके परोक्षके अनुमान और आगम ऐसे दो भेद बताये हैं । किन्तु अन्य जेनाचार्योंने अकलंकोपज्ञ परोक्षके स्मृति, प्रत्यभिज्ञान, तर्क, अनुमान और आगम ऐसे पांच भेद माने हैं । लघी०१० परी० ३.२ । प्रमाणन० ३.२ । प्रमाणमी० १.२.२ ।
पृ० ९९. पं० १६. 'परोक्षम्' तुलना-"प्रत्यक्षं विशवं बानं त्रिधा श्रुतमविप्लवम् । परोसं प्रत्यमिक्षादि प्रमाणे प्रति संग्रहः ॥" प्रमाणसं० का०२।। - पृ० ९९. पं० १७. 'श्रीतं त्रिविधम् तुलना-"श्रुतम् अविलयम्-प्रत्यक्षानुमानागम. निमित्तम् ।" प्रमाणसं० पृ० ९७. पं०६।
पृ०९९. पं० २४. 'प्रत्यभिज्ञा' शान्त्या चार्य ने प्रत्यभिज्ञाको प्रत्यक्ष या अनुमानमें गन्तर्गत किया है किन्तु अन्य जैनाचायोंने उसे परोक्ष प्रमाणके मेद रूपसे पृथक् माना है । मूलकारके अनुसरण करनेके कारण शान्त्याचार्यने अन्य समी जैनाचार्योंके मतकी उपेक्षा की है और नैयायिकादि अन्य दार्शनिकोंसे मैत्री।
पृ० १००. पं० ५. 'अष्टाविंशति “से किं तं भामिणिबोहियनाणं? आमि० विहं पण । तं जहा-सुयनिस्सियं च अनुयनिस्सियं च ।"असुयनिस्सियं घडविह पण्णतं । तं जहा-उप्पतिया, वेणया, कम्मया परिणामिया । बुद्धी बउबिहा बुता पंचमा नोवलम्मई । "सुयनिस्सियं चउब्विहं-पण्णतं । तं जहा-उग्गहे हा मवामो धारणा।"उग्गहे दुविहे पण्णत्ते । तं जहा-अस्थुग्गहे य वंजणुग्गहे य।"वंजणुग्गहे च. उब्धिहे पण्णते । तं जहा-सोईदियवंजणुग्गहे, घाणिदिय०, जिम्भिन्दि०, फासिदिय०। मत्युग्गहेछविहे पण्णचे । तं जहा, सोईदिय० वक्खिदिय०, घाणिदिय०, निम्मिदिय०, फासिदिय०, नोइंदिय०,हा छब्धिहा पण्णता"। मवाए छविहे पण्णवेधारणा बिहा पण्णचा"। एवं अट्ठावीसइविहस्स आभिनियोहियनाणस" नन्दी० स० २६-३५।
पृ० १००.६० १०. 'श्रीतम्' श्रुतज्ञानकी सहमचर्चा के लिये देखो ज्ञानबिन्दु पृ०६ तथा उसको प्रस्तावना पृ०२०।
पृ० १००. पं० १२. 'सुयकारणं' व्याख्या "यतो-यमात् कारणात् स-शब्दो वात्रामिधीयमानः श्रोतगतस्य श्रुतवानस्य कारणं-निमितं भवति, श्रुतं च वक्तगतभुतोपयो. गरूपं व्याख्यानकरणादी, तस्य-वक्त्राभिधीयमानस्य शब्दस्य कारणं जायते इति अतः तस्मिन् भुतज्ञानस्य कारणभूते कार्यभूते वा शब्दे श्रुतोपचारः क्रियते । ततो न परमार्यतः शब्दः श्रुतम्, किन्तूपचारतः इस्पदोषः । परमातस्तहि किं श्रुतम् । इत्याह-सुर्य स्वित्यादि । परमार्थतस्तु जीवः श्रुतम् । शानबानिनोरनन्यभूतत्वात् । तथा च पूर्वमा मिहितम्-गुणोतीति श्रुतम्-मात्मैवेति । तस्मात् भूपत इति भुतमिति कर्मसाधनले
व्यधुतमेवामिषीयते,श्रणोतीति श्रुतमिति कर्वसाधनपक्षे तुभावभुखमात्मैवेतिनकातिदनात्ममावता भुतमानस्य ।" विशेमा० ० ९९ ।
पृ.१००. पं० ३०. 'भुतनिस्ताच' प्राकृत भागमवाक्यका अनुवाद है। उक नागमवाक्यका पूर्व टिप्पणमें निर्देश हो चुका है। शुतनिःसृतमतिका लक्षण जिन भद्र ने इस प्रकार किया है
"पुण्यं सुपपरिकस्मियमइस्स ज संपयं सुयाईयं ।
मिस्सियमियर पुण मणिस्सियं महब " विशेषा० ११९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525