Book Title: Nyayavatarvartik Vrutti
Author(s): Siddhasen Divakarsuri, Shantyasuri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad
View full book text ________________
[१० ११.५५धर्म की र्ति के बादके समी दार्शनिकोंने उक्त क्षणिकसाधक हेतुका निरास करनेका पूरा प्रयास किया है।
पृ० ११७. ५० ५. 'ये यावम्' तुलना-"प्रयोगस्तु एवम्-ये या प्रत्यनपेक्षा ते तापनियताः। तद् यथा भन्स्या कारणलाममी सकार्योत्पादने" हेतुबि० टी० पृ० १४३ । प्रमाणवा० स्त्रो० कर्ण० पृ० ३३१। .
पृ० ११७.१०.१०. 'कालान्तरस्थायित्वे' तुलना-हेतुबि० टी० पृ० १४१॥ देखो, प्रस्तुत टिप्पण पृ० २८० "येषां तापनिनाशो रक्ष्यते तेषां यदि प्रतिमण विनाशः स्यात् तदा विनाशप्रतीतिरेव न स्यात् । तथाहि यदि द्वितीये मणे भाषस्य स्थितिस्तदालौ सर्वदेव तिष्ठेत् । द्वितीयेपि भणे क्षणद्वयस्थायिखभावत्वात् ।" प्रमाणवा० स्वो० कर्ण० पृ० ३६९ ।
पृ० ११७. पं० १५. 'किं पर्युदासरूपा तुलना-हेतुबि० टी० पृ० ८०।
पृ० ११७. पं० २६. 'अथ प्रसज्यरूपम्' तुलना-हेतुबि० टी० पृ० ८० । प्रमाणवा० कर्ण० पृ० ३६७।
पृ० ११७. पं० २९. 'केनचिद्रूपेण' तुलना-"केनचिदूपेणोन्मजनम् हि भवनम् ।" हेतुबि० टी० पृ० ८५ पं० १० ।
पृ० ११८. पं० १०. 'यद्यहेतुकत्वं तुलना-"यद्यकारणत्वानिस्यो विनाशा, कार्यस्योत्पादो न प्रामोति । उत्पनस्य च भावस्य विनाशेन सहावस्थानमिति च दोषः। ततश्च भाषानामभाषाविरोधादत्यन्तमवस्थानमिति । अथासन विनाशा, एवमपि सर्प निस्यत्वं विनाशाभावात् ।" न्यायवा० पृ० ४१४ ।
पृ० ११७. पं०१४. 'अथ तुलना-"परस्य खकारणव्यतिरिक्तस्योत्तरकालं मुद्रादे शकस्याभावादहेतुकमिच्छामः।" तत्त्वसं० पं० पृ० १३८ ।।
पृ० ११८. पं० १९. 'खहेतो' तुलना-"न हि नाशो भावानां कुतश्चित् भवति । तद् भावखभावो भवेद् भावस्यैष खहेतुभ्यः तधर्मणो भावात् ।" प्रमाणवा० स्वो० पृ० ५१०।
पृ० ११८.पं० १९. 'न पुनः' तुलना- “न तस्य किश्चिद्रपति न भवत्येव केवलम्" प्रमाणवा ३.२७७ । “न बयं विनाशोऽन्यो वा कश्चिद्भवतीत्याह । किन्तर्हि । स एव भावो न भवतीति ।" वही० स्त्रो० ५० ५२३ । “तेनायमर्थः प्रथमे क्षणे भावोऽभूतो भवति । द्वितीये सणे तस्य न भावो भवति नामावो वा नापि खरसहानिर्वा भवति । केवलं खयमेव निवर्तते।" कर्ण० पृ० ५२३ ।
पृ० ११८. पं० २४. 'अथ' तुलना- "नाशस्तु प्रसज्यप्रतिषेधरूपो निस्वभावस्वाद" मनो० ३.२७८।
पृ० ११९. पं० ८. 'पर्युदास' तुलना - "पर्युदास एवैको नमश्च स्यात् । सर्वत्र विधेः प्राधान्यात् । सोऽपि वा न भवेत् । यदि हि किञ्चित् कुतश्चित् निवत्येत तदा तद्य- 1. व्यो०० ३९९ । न्यायमं० वि० पृ० ६१,४५७ । तात्पर्य० पृ०४५७ । प्रकरणपं० मीमांसाजीवरक्षा पृ० ७ । शास्त्रदी० पृ० १४५ । अष्टश० का०४१ । सन्मति०टी० पृ० ३८८। न्यायकु०पृ० ३८६ । स्याद्वादर० पृ०७८७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525