Book Title: Nyayavatarvartik Vrutti
Author(s): Siddhasen Divakarsuri, Shantyasuri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad
View full book text
________________
टिपणान। [१० १०१.०२"मत्र सामर्थ्यादेव प्रतिक्षार्थस्य प्रतीतेः न प्रतिक्षायाः प्रयोगः । प्रदर्शिते प्रमेवे कयं तत्प्रतीतिरिति चेत् । वयं प्रतिपत्तौ प्रमेयस्य क उपदर्शपिता । प्रदेशस्थ धूममुपलब्धवतः तस्य अग्निना व्याप्तः सरणे, तत्सामर्थ्यादेव अग्निरत्र' इति प्रतिहार्यप्रतीतिर्थवति । न च तत्र कधिद् 'अभिरत्र' इत्यसै निवेदयति । नापि खयमपि प्रागेव प्रतिपयते किश्चित् । प्रमाणमन्तरेण एवं प्रतीतेः निमित्ताभावात् । प्रतीतो लिङ्गस्य वैयर्थ्यात् । स्वयमेव माग 'अग्निरत्र' इति प्रमेयं व्यवस्थाप्य तत्प्रतिपत्तये पश्चात् लिगमनुसरतीति कोऽयं प्रतिपत्ते क्रमः परेणापि तदुच्यमानं प्लवत एष उपयोगाभावात् । विषयोपदर्शनं चेन्मतम् तेनैव ताषय॑मानेन कोऽर्थः । यदि प्रतीतिरन्यथा न स्यात् तदा सर्व शोमेत । तस्मादेष खयं प्रतीतो विषयोपस्थापकेन केनचिद्विनापि प्रतियन् अस्मान कार्यिणो राष्ट्रा पर्वब्राह्मण इव व्यक्तं मूल्यं मृगयते । असाचनादपि नैव लिगमपि प्रत्येति । असाचनेन तु स्मृतिसमापानमा क्रियते तदा खयं सिद्धमेव लिगमनुसृत्य प्रत्येति । तस्मात् कोऽनयोः अवस्थयोः विशेषः । एष्टा च साधर्म्यवत्प्रयोगादेः प्रतिक्षावचनमन्तरेणापि प्रतीतिः पक्षधर्मसम्बन्धवचनमात्राद् । तत् कस्तस्योपयोगः।।" हेतुबिन्दु लि० पृ०७। हेतु० टी० पृ० ६३ । प्रमाणवा० ४.१६-२७।
पृ० १०२. पं० २७. 'अन्यथानुपपन्नत्वम्' यह कारिका अकलं ककृत न्याय विनिश्व य में है-का० ३२३ । इस कारिकाके विषयमें प्रवाद है कि पावतीके द्वारा सीमन्धर खामीके पाससे वह लाई गई थी और पात्र केसरी खामीको समर्पित की गई थी। देखो प्रमाणमी० भाषा० पृ० ८३ ।
पृ० १०२. पं० ३०. 'सौगतैः' उपनय और निगमनका प्रयोग अनावश्यक है यह बात सांख्य, मी मांस क और सौ ग त को मान्य है । प्रस्तुतमें शान्त्या चार्य ने सौगतकृत उपन य और निगमनके प्रयोगके निरासका निर्देश किया है । इसके लिये देखो, वादन्याय पृ० ६१ । हेतुबि० टी० पृ० ७० । 'पृ० १०३. पं० २८. 'कार्य' व्याख्या- "कार्यकारणभावा-बकुलपया निवासकार साधनस्य साध्याव्यभिचारकारणात् खभावात्-तादात्म्याला नियामका अविवाभाषनियमः साध्याव्यभिचारित्वनियमः साधनस्य । विपक्षे हेतोरदर्शनातन सपने दर्शनाद । दर्शनादर्शनयोयभिचारिण्यपि हेतौ सम्भवात् नियमहेत्वभावाच ।" प्रमाणवा० मनो० ३.३०।
पृ० १०३. पं० ३०. 'तर्कात् शान्त्या चार्य ने तर्कसे ब्यासिका ग्रहण माना है किन्तु तर्कका समावेश उनके मतसे किस प्रमाणमें होता है यह उन्होंने नहीं बताया । अन्य जैनाचायोंके मतसे तर्क परोक्ष प्रमाणका एक खतन्त्र मेद है । किन्तु शान्त्याचार्यने परोक्षके दो ही भेद अनुमाम और आगम माने है । उन्होंने तर्कके विषयमें मतान्तरोंका उल्लेख इस वाक्यमें किया है
"ता वा स्यं प्रमा केचित प्रत्यक्षं मन्यन्ते । अपरे मनुमालम् । अन्य प्रमाणान्तर मिति ।" पृ० १०४. पं०९।
इस पापा यह पता लगाना कठिन है कि उनका इस विषको क्या मामला तर्कके विषय में विशेष विचारके लिये देखो, प्रमाणमीमांसा० भाषाटिप्पण० पृ ७६ । पू०.११२, ६०९, किचित्र या विक, भारत के
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org