Book Title: Nyayavatarvartik Vrutti
Author(s): Siddhasen Divakarsuri, Shantyasuri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad
View full book text
________________
टिप्पणानि।
[पृ० ६८.५० १२
पृ० ६८. पं० १२. 'ननु' यह मीमांसकों ने उसर दिया है। पृ० ६८. पं० १४. 'अत्राहु: यह बौद्धो ने अपना पक्ष रखा है।
पृ०६८. पं० १४. 'प्रतिभासोत्पादादेव' तुलना- "यद्यनपेक्षितमावान्तरसंसर्गज्युतिमात्रमेष तुच्छरूपं ध्वंसः तदा तत्र कारकव्यापारो नैव संभवति भवनधर्मिण्येव तत्संभवात् । तस्याप्यभूस्वा भावोपगमात् कार्थता न विदभ्यते इतित्नामवनधर्मणो भाषरूपताप्राप्रभावबहाने। यतो भवतीति भावो भण्यते । नापरमादेरपि भावशब्दप्रवृत्तिनिमित्तम् । अर्थक्रियासामर्थ्यमिति चेत् । सर्वसामर्थ्यविरहिणस्तर्हि अस्य कथं प्रतीतिविषयता।।नाकारणं प्रतीतिविषयः, अतिप्रसंगात् । तदविषयस्य वाकर्ष हेतुमत्तापगति, वस्तुता था?, येनोच्यते 'तुच्छरूपमेव तद् वस्तु' इति । प्रतीतिजनकरये घा कथं न सामर्थ्यसम्बन्धिता?।" हेतु० टी० पृ. ८० । पृ. ६८. पं० १५. 'तद्विलक्षणेन' तुलना
"अभावेऽर्थवलाजातेरर्थशक्त्यनपेक्षणे।
व्यवधानादिभावेऽपि जायतेन्द्रियजा मतिः॥" प्रमाणवा० २.६६ । "नासा मतिरभावे विषये प्रवर्तते अर्थस्य प्रायस्य बलाजाते। यद्लेन प्रत्यक्ष प्रवर्तते तदेष प्रतिपद्यते। न चाभावस्य सामध्ये नाम । यदि पुनरर्थसामर्थ्यानपेक्षणमस्य तदा प्राह्यस्यार्थस्य शक्त्यनपेक्षणे तद्व्यवधानादिभावेपि इन्द्रियजा मतिर्जायेत । न चैत. दस्ति । ततोऽर्थसामर्थ्यापेसि नाभावविषयं भवितुमर्हति ।" मनो०।
पृ० ६८. पं० १७. 'तत् भाव एवं' मी मांस कों ने कहा था कि विधिविकल्पकी उत्पत्ति भावसे और प्रतिषेधविकल्पकी उत्पत्ति अभावसे होती है । किन्तु इसके उत्तरमें बौद्धों ने कहा कि भावकी ही उपलब्धिके अनन्तर उपलब्धिसे ही विधिविकल्प और प्रतिषेधविकल्प की उत्पत्ति होती है क्योंकि भाव खभावसे ही पररूपासंकीर्णरूपसे व्यवस्थित है।
तुलना-"प्रत्यक्षं हि पुरोवस्थितमौत्तरापर्येण धूमप्रदेशादिकं विधिरूपेण धूमादिखलक्षणं सकलसजातीयविजातीयव्यावृत्तं च खस्वभावव्यवस्थितेः सर्षासामर्थमाषाणां परस्परमसंकीर्णरूपत्वात् तत्सामर्थ्यभावियथास्थानमनुकुर्वत् पाश्चात्यविधिप्रतिषेधविकपदयं जनयति येन धूमप्रदेशाख्यौ धर्मधर्मिणो तयोश्चौत्तराधर्य 'एवमेतत् नान्यथा' इति विकल्पयति ।" हेतु० टी० पृ० २२ ।
पृ० ६८. पं० २०. 'अत्रोच्यते' यहाँसे मी मांस कों के द्वारा अपने पक्षका समर्थन है। पृ० ६८. पं० २२. 'तत्रैतद्भवेत् बौद्ध उत्तर देता है। पृ० ६८. पं० २२. 'नैतत् चारु' मी मां स क का कथन है। पृ० ६८. पं० २३. 'पूर्वोक्त' देखो पृ० ६७ ६२१ । पुं० ६८. पं० २३. 'उपागतम्' -पंक्ति १ देखो। पृ० ६८. पं० २५. 'विषयभेदात्' तुलना
"मानं कथमभावश्चेत् प्रमेयं चास्य कीदृशम् । मेयो यदभावो हिमानमप्येवमिष्यताम् ॥४५॥ भावात्मके यथा मेये नाभावस्य प्रमाणता। तथाऽभावप्रमेयेऽपि न भावस्य प्रमाणता ॥ ४६॥" श्लोकवा० अभा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org