Book Title: Nyayavatarvartik Vrutti
Author(s): Siddhasen Divakarsuri, Shantyasuri, Dalsukh Malvania
Publisher: Saraswati Pustak Bhandar Ahmedabad

Previous | Next

Page 450
________________ १० ८२. पं०९] टिप्पणानि । २५९ पृ० ८१. पं०११. 'ऊर्ध्वतारूपम् व्याख्या- "परापरविवर्तव्यापिद्रव्यमूर्खता मृदिष स्थासादिषु।" परी० ४.६ । “पूर्वापरपरिणामसाधारणं द्रव्यमूर्धतासामान्यं कटककर णायनुगामिकाञ्चनवदिति।" प्रमाणन० ५.५। पृ० ८१. पं० ११. 'तिर्यग्रूपं" व्याख्या- "सरशपरिणामस्तिर्यक् खण्डमुण्डादिषु गोत्वषत्।" परी० ४.५ । प्रतिव्यक्ति तुल्या परिणतिस्तिर्यक्सामान्य शबलशावलेयादिपिण्डेषु गोत्वं यथा।"प्रमाणन० ५.४। पृ० ८१. पं० १५. 'विशेष' - "विशेषश्च । पर्यायव्यतिरेकमेदात् । एकसिन् द्रव्ये क्रमभाविनः परिणामाः पर्यायाः आत्मनि हर्षविषादादिवत् । अर्थान्तरगतो विसरशपरिणामो व्यतिरेकः गोमहिषादिवत् ।" परी० ४.७-१० । “विशेषोपि द्विरूपो गुणः पर्यायश्चेति । गुणः सहभावी धर्मो यथात्मनि विज्ञानव्यक्तिशक्त्यादिरिति । पर्यायस्तु क्रममावी यथा तत्रैव सुखदुःखादिरिति।" प्रमाणन० ५.६-८ । __ पृ० ८१. पं० १९. 'कल्पनाज्ञानम्' बौद्धों ने निर्विकल्पज्ञानको प्रत्यक्ष प्रमाण माना है । उसके विरोधमें यहाँ कहा गया है कि कल्पनाज्ञान प्रत्यक्ष है। बौद्ध कल्पनाज्ञानको अर्थात् सविकल्पक ज्ञानको प्रत्यक्ष नहीं मानते । उनके मतसे वह अनुमान, शाब्द या अप्रमाण हो सकता है किन्तु प्रत्यक्ष नहीं । शब्दार्ययोजना या शब्दार्ययोजनाकी योग्यता होनेसे ज्ञानको कल्पना ज्ञान कहा जाता है इस बौद्ध मन्तव्यको अमान्य करके प्रस्तुतमें शान्त्या चार्य ने सामान्यविशेषात्मक व्यवसायको कल्पनाज्ञान कहा है और उसी कारणसे प्रत्यक्षको सविकल्पक कहा है। तुलना-"प्रत्यक्षं कल्पनाऽपोढमभ्रान्तमिति केचन । तेषामस्पष्टरूपा स्यात् प्रतीतिः कल्पनाऽथवा ॥ स्वार्थव्यवसितिर्नान्या गतिरस्ति विचारतः।" तत्त्वार्थश्लो. पृ० १८५। पृ० ८१. पं० २१. 'कल्पना' तुलना- “अमिलापसंसर्गयोग्यप्रतिभासप्रतीतिः कल्पना।” न्यायबि० पृ० १३ । "केयं कल्पना- किं गुणचलनजात्यादिविशेषणोत्पादितं विज्ञानं कल्पना, आहो स्मृत्युत्पादकं विज्ञानं कल्पना, स्मृतिरूपं वा, स्मृत्युत्पाचं वा, भभिलाषसंसर्गनिर्भासं वा, अभिलापवती प्रतीतिर्वा कल्पना, अस्पष्टाकारावा, अतास्विकार्थगृहीतिरूपा वा, खयं वा अतात्त्विकी, त्रिरूपाल्लिङ्गतोऽर्थडग्या, अतीतानागतार्थनिर्भासा वा?" तत्त्वो० पृ० ३२ । न्यायकु० पृ० ४६ । पृ० ८१. पं० २५. 'विशेषणविशेष्यभावः' तुलना- "विशेषणविशेष्यत्वं द्वयोर्न परमार्थतः । कदाचित् कस्यचित् कश्चिद्विशेष्यादितया मतः । न खलु पारमार्थिको विशेषणविशेष्यभावः । कदाचिद्विशेष्यस्यापि विशेषणत्वेन प्रतीतेः। ततो बुद्धिरेव सा तथाभूता प्रतीयते।" प्रमाणवा० अलं० मु० पृ० १२५ । पृ० ८२. पं० १. 'पूर्वमेव' देखो, पृ० ४९. पं० २२ । पृ० ८२. पं० ९. 'अनवस्थाम्' "तन्नामान्तरपरिकल्पनायामनवस्था" अष्टश० अष्टस० पृ० १२१ । "स्वाभिधानविशेषस्य निश्चयो यद्यपेक्षते । स्वामिलापान्तरं नूनमनवस्था तदा न किम् ॥” तत्त्वार्थश्लो० पृ० १८७ । सन्मति० टी० पृ० २४९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525