Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
१२०
न्यायमअर्याम् न्तरे कालान्तरे वा चिरदृष्टानां विशेषाणामिदानीमग्रहणं संशयकारणं न वि. शेषाग्रहणमात्रम् , एवममुना पदत्रयेण संशयलक्षणमिदमक्तम् ॥ .. ननु च 'संभूय कारकैः कार्यमारभ्यते' इति न्यायात्समानधर्मोपलब्धिवि. शेषानुपलब्धितत्स्मृतिलक्षणकारणत्रयजन्ये संशये ज्ञानयोगपद्यमापद्यते, क्रमभावित्वे हि बुद्धीनां नैककार्योत्पत्तौ युगपद्व्यापारः समस्ति, विशेषाश्च बहवोऽपि सम्भवन्तीति तत्स्मरणान्यपि युगपद्भयांसि भवेयुः।। . नैतदेवम् , समानधर्मग्रहणानन्तरं पर्वोपजातविविधविशेषानुभवपरम्परोपचितपीवरसंस्कारजमेव तद्विषयं स्मरणं भविष्यति यथा वर्णानामर्थप्रतीतो व. र्णितम् , उपलब्ध्यनुपलब्ध्यव्यवस्थापदसचिता च विशेषानुपलब्धिरेव न सा ज्ञानात्मिका किन्तु ज्ञानाऽनुत्पाद इति तत्ततीयं कारणमपि भवन्न ज्ञानात्मकम् , ज्ञानात्मके कारणे समानधर्मग्रहणं विशेषस्मरणं च, तयोः प्रथमं समानधर्मग्र. हणं विनश्यदवस्थं द्वितीयमविनश्यदवस्थं संशयमपजनयतः, ईदृशोश्च ज्ञानयो. यौंगपद्यमविरुद्धमिति शास्त्रे स्थितम् , एवं समानधर्मग्रहणाद्विशेषाग्रहणाद्विशेष. स्मतश्च संशय इति पदत्रयेण संशयलक्षणमनवद्यमुच्यते इति ।
सूत्रस्य व्याख्यान्तरम् । तदेतदाचार्यव्याख्यानमरोच्यन्तः परऽपरथा व्याचक्षते-समान्यलक्षणं तावद्विमर्शपदेनैव प्रतिपाद्यते, न हिपर्या योच्चारणमात्रमिदं विमर्शः संशय इति किन्तु संशय इति लक्ष्यपदं विमर्श इति लक्षणप्रवणपदम् , प्रमाणपदवच्च निर्वः चनसव्यपेक्षमेतत्पदं लक्षणप्रतिपादनक्षम भवति, विरुद्धार्थावमझे विमर्श: स्थाणुर्वा पुरुषो वेति, इयता च सजातीयसंशयपञ्चकानुगतं विजातीयेभ्यः प्रमा. णादिभ्या व्यवच्छिन्नं सामान्यलक्षणमुक्तं भवति, संशयोत्पादककारणपरि. गणनं पुनरिन्द्रियार्थसन्निकर्षोत्पन्नग्रहणवदिहापि नोपयुज्यते कारणान्तराणाम. प्यात्ममनःसन्निकर्षादीनामपरिहार्यत्वात्-(इति?)। अत्राप्यसाधारणकारणनिर्देश श्चिकीर्षितस्तेनापि कोऽर्थः? सामान्यलक्षणस्य प्रतिपिपादयिषितत्वात्तस्य च वि. मर्षपदादेव सिद्धत्वात् , उपलब्ध्यनुपलब्ध्यव्यवस्थापदप्रतिपाद्यमानविशेषाग्रहण वर्णनं चातीव क्लिष्टमिति पुनश्च विशेषलक्षणाप्रसङ्ग यथाश्रुतमेव तद् व्याख्ये यमित्यतिभारः, एवं विमर्शपदेन विजातीयव्यवच्छेदकारिणि सामान्यलक्षणे वणिते समानधर्मोपपत्तरित्येकमेव पदं सजातीयसंशयान्तरव्यवच्छेदकारि विशेषलक्षणक्षमं भवतीति तत्रापि पदत्रययोजनं नोपयुज्यते इति , अत्र व्या. ख्यानद्वयेऽपि कतरत्साध्विति तद्विदः प्रमाणम् । __अनेकधर्मोपपपत्तेरित्यत्रापि त्रिपदपरिग्रहेणेनैव लक्षणमाचार्या वर्णयन्ति अनेकधर्मोपपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्ष इत्यसाधारणधर्भ प्रहणाद्विशेषाग्रहणाद्विशवस्मृतेश्च संशय इत्यर्थः , एकैकपदोपादानफलं च
Page Navigation
1 ... 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656