Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
१४८
न्यायमञ्जर्याम् मेव वचनमस्ति रथन्तरमुत्तरयोर्गायतीति तदभावेऽपि मन्त्रसंस्कारसमानयोगौमत्वमेव । ___ अपि च शब्दपृष्ठस्थितन्याये सहस्रव्युत्पादनात्मके मीमांसाशास्त्रे तन्न्याय लभ्योऽर्थश्चोदनार्थ एवेति स्थापितम् , अतश्च यथोक्तोहलभ्यस्यार्थस्य चोदनार्थता मा निर्वतिष्टेति सोऽयमूहः शब्द एवान्त वणीयः प्रमाणान्तरगोचरो वा धर्मः स्यात् , न्यायविशेषात्मकस्तूहो नानुमोनादर्थान्तरं स्यात् , अनय इत्यस्य स्थाने सूर्यायेतिपदस्य प्रयोग ऊहस्य फलं नाहः, इह तु पूर्वोक्तया नीत्या प्रमा. णव्यतिरिक्त उह उपपादितः, श्रोत्रियास्तु तदनभिज्ञतया न्याये न्यायफले वो. हशब्दमुपचरितवन्त इत्यलं शास्त्रान्तरोद्गारगहनाभिः कथाभिः ।
तदेष मीमांसककल्प्यमानो नोहः प्रमाणव्यतिरेकमेति । प्रमाणसन्देहदशान्तरालवर्ती तु तर्कः कथितोऽत्र शास्त्रे ॥
इति (८)तर्कपदार्थः। - तर्कानन्तरं निर्णयो भवति पठितश्चेति स लक्ष्यतेविमृष्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः ।। अ०१ आ०१ सू०४१ ___ अवधारणमपि तथा स्यादित्यर्थग्रहणम् , इन्द्रियादिजनितमपि तदवधारणमस्त्येव न्यायोपरमहेतोस्तु निर्णयस्योद्देशात्स एवानुमानजन्यो लक्षणीय इहेति पक्षप्रतिपक्षाभ्यामित्युक्तम , ___ एकाधिकरणौ धौ तुल्यकालौ विरोधिनौ ।
पृथक्परिग्रहौ पक्षप्रतिपक्षावुदाहृतौ ।। _ "न हिताभ्यां निणेयः तयोरन्यतरविषयो हि भवति न तत्करणक एवेति" सत्यम् , इह तु पक्षप्रतिपक्षशब्दाभ्यां तद्विषयौ साधनतदुपालम्भो लक्ष्येते, तौ च तस्मिन्करणमेव । “किमर्थं पुनलेक्षणा ऽऽश्रीयते साधनेापलम्भाभ्यामेवेति कर्थ न सूत्रितम" एवमभिधीयमाने पुनस्तयोविषयो मृग्यः लक्षणाप्रयोगे तु सोऽप्य. वगतो भवेत्, मुख्यमभिधाय तदितरो लक्ष्यते। "भवत्वेवं द्वाभ्यां कथं तु निर्णयः एकमेव हि साधनं निर्णयाय कल्पते" एवमेतत् , न द्वितीयमपि साधनं निर्णयनिमित्तमाचक्ष्महे किन्तु तदुपालम्भं साधनं चः साधनोपालम्भश्च साध. नोपालम्भौ ताभ्यां निर्णयः।
एतदुक्तं भवति-स्वपक्षं प्रमाता निर्णयतीति न खल्वेवं न जाने च दूष. णमुत्प्रेक्षमाणः स्वपक्षे साधनमधिगच्छन्परपक्षसाधने च दूषणमुत्प्रेक्षमाणः प्रमाता निर्णयतीति किं तूपालम्भस्य क इव निर्णयजन्मनि व्यापारः स हि परपक्षसाधनमवच्छिन्द्यादिति, अस्त्वेतत् तदुच्छेदद्वारेण अपि तु स्वपक्षसाधनमहिमानमाविष्कुर्वन्कल्पत एव निर्णयायेति युक्तो द्वयोरपि करणभावः।
"नन्विदानीमर्थग्रहणमनर्थकमेवंविधसाधनाधीनजन्मा हि न निर्णयाभासः
Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656