Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 640
________________ गोतमसूत्रपाठः । साध्यत्वादहेतुः ॥ २७ ॥ स्मरतः शरीरधारणापपत्तेरप्रतिषेधः ॥ २८ ॥ न तदाशुगतित्वान्मनसः ॥ २९ ॥ म स्मरणकालानियमात् ॥ ३० ॥ आत्मप्रेरणायगच्छाताभिश्च न संयोगविशेषः ॥ ३१ ॥ व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम् ॥ ३२ ॥ प्रणिधानलिङ्गादिज्ञानानामयुगपद्भावादयुगपत्स्मरणम् ॥ ३३ ॥ प्रातिभवत्तु प्रणिधानाद्यनपेक्षे स्मार्ते यौगपद्यप्रसङ्गः ॥ ३४ ॥ शस्येच्छाद्वेषनिमित्तत्वादारम्भनिवृत्योः ॥ ३५ ॥ तलिङ्गत्वादिच्छाद्वेषयेाः पार्थिवाद्येष्वप्रतिषेधः ॥ ३६ ॥ परश्वादावारम्भनिवृत्तिदर्शनात् ॥ ३७ ॥ कुम्भादिष्वनुपलब्धेरहेतुः ॥ ३८ ॥ नियमानियमौ तु तद्विशेषकौ ॥ ३९ ॥ हेतुत्वात्पारतन्त्र्यादकृताभ्यागमाच न मनसः ॥ ४० ॥ परिशेषाद्यथोक्तहेतूपपत्तेश्व ॥ ४१ ॥ स्मरणं श्वात्मने। ज्ञस्वाभाव्यात् ॥४२॥ प्रणिधाननिबन्धाभ्यासलिङ्गलक्षण सादृश्यपरिग्रहाश्रयाश्रित सम्बन्धा नन्तर्यवियोगक कार्यविरोधातिशयप्राप्तिव्यवधान सुखदुःखेच्छाद्वेषभयाथित्व कियारागधर्माधर्मनिमित्तभ्यः ॥ ४३ ॥ कर्मानवस्थायिग्रहणात् ॥ ४४ ॥ अव्यक्तप्रहणमनवस्थायित्वाद्विद्युत्सम्पाते रूपाद्यव्यक्तगू हणवत् ॥४५॥ हेतूपादानात् प्रतिषेद्धव्याभ्यनुज्ञा ॥ ४६ ॥ सूत्रत्वे प्रमाणं न्यायसूचीनिबन्धः । २७ साध्य - तुरिति ता० टी० । २८ स्म२-ध इति ता० टी० 1 २९ न त स इति ता० टी० । ३० न समर-त् इति ता० टी० । ३१ आत्म-ष इति ता० टी० । ३२ व्यास-मम् इति ता० टी० । ३३ - न्यायसूचीमवन्धे वर्तते । ३४ इदं भाव्यं तात्पर्यटीका कृता प्रातिभवदिति प्रतीक. धारणात वृतिकृताऽव्याख्यातत्वात् न्यायसूचोनिबन्धादावदर्शनाच्च । ३५ ज्ञातुरेवेच्छादय इति सूत्रार्थ इति वार्तिकम् । ३६ इदं सूत्रमिति वार्तिकम् । ३७ अस्य सूत्रत्वे न्यायसूचीनिबन्धः प्रमाणम् । परश्वादिष्वारम्भेति बहुत्र पाठः । ३८ अस्य सूत्रत्वे प्रमाणं नास्ति । ३९ अस्य सूत्रत्वे प्रमाणं न्यायनिबन्धप्रकाशः । ४० यथा-स इति ता०टी०।४१-४२ अनयेाः सूत्रत्वे प्रमाणं न्यायसूचीनिबन्धः । ४३ प्रणिधानादिति सूत्रमिति वार्तिकम् । ४४ कर्मानवस्थायिग्रहणादिति सूत्रमिति वार्तिकम् । ४५-४६ अनयेाः ३

Loading...

Page Navigation
1 ... 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656