Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 654
________________ न्यायमञ्जर्यामुपलब्धानां ग्रन्थान्तरवाक्यानां टिप्पण्याम प्रदर्शिततत्तद्ग्रन्थस्थलानां तत्तत्स्थलविवरणम् । पृ० पं० वाक्यानि | पृ० पं० वाक्यानि ३३ १२ अग्निराप्तोपदेशातू श्लो. वा. सू. ५ श्लो. १०९. न्यायभाष्ये अ० १ आ० १ सू० ३ ३१७ ३ पदात्प्रभृति या चैषा ८ ३१ अथ शब्दानुशासनम् ३१३ पृष्ठे टिप्पणी द्रष्टव्या महाभाष्यस्य प्रथमं वाक्यम । ३६५ ३० पदानि स्वं स्वं २३० ४ अधर्मे धर्मरूपेवा . शाबरभाष्ये अ. १ पा. १ सू. २५ श्लो. वा. सू. ४ श्लो. १०५ ३७२ . ४ प्रकृतिप्रत्ययौ यद्वत् १०४ ३१ अप्रत्यक्षोपलम्भस्य (द्वि० भा०) श्लो. वा. वाक्याधिकरणे श्लो. २५९ सर्वदर्शनसंग्रहे बौद्धदर्शने ११ ११ प्रदीपः सर्वविद्यानाम् । ३७५ २३ असाधुरनुमानेन न्यायभाष्ये अ. १ आ. १ सू. १. वैयाकरणभूषणे कारिका शक्तिनिर्णये ३७ ६१ ११ प्राप्ते शरीरभेदे (द्वि०भा०) ८९ २६ आत्मज्ञे चैतदस्तीति (द्वि०भा०) सांख्यकारिका ६८ । ९३ १३ भूतं भाव्युपयोगं हि (द्वि०भा०) ' श्लो. वा. सू. ५ श्लो. ११० १४६ १९ आर्ष धर्मोपदेशं च (द्वि०भा०) तन्त्रवा. अ. २ पा. ३ सू. २ तन्त्रवार्तिके अ. १ पा. ३ सू. २ २४६ १८ भ्रान्तेरनुभवाद्वापि २४१ २० इतिहासपुराणाभ्यां तन्त्रवा. अ. २ पा. २ सू. २ २० २८ यत्रापि स्यात्परिच्छेदः ३ पृष्ठे टिप्पणी द्रष्टव्या २३० १४ इदं पुण्यमिदं पापम् श्लो. वा. सू. २ श्लो. ७४ १६ १२ यस्मिन्नेव हि सन्ताने (द्वि०भा०) ९९ १ऋषिणामपि यज्ज्ञानं वाक्यप० ब्र० का०३० सर्वदर्शनसंग्रहे आहेतदर्शने श्लो. वा.सू. ५ श्लो. ३ २४६ ७ यदा यदा हि धर्मस्य । १८५ २७ कुलालवच्च नैतस्य भगवद्गीता अ.४ श्लो. ७ श्लो. वा. सू. ५ श्लो. ७९ ___३९ २२ यावजीवेत् (द्वि०भा०) २९८ ३० कृदभिहितो:भावो सर्वदर्शनसंग्रहे चार्वाकदर्शने महाभाष्ये अ. १ पा. १ आ. ४ सू. ६८ । १६ १६ वर्षातपाभ्यां किं व्योम्नः (द्वि.भा.) १२३ १८ चोदना हि भूतं भवन्तम् सर्वदर्शनसंग्रहे बौद्धदर्शने __ शाबरभाष्ये अ. १ पा. १ सू. १२ । १९५ २५ विस्पष्टश्चाक्षपादोक्तो २१२ १७ जातिमत्त्वैन्द्रियत्वादि श्लो. वा. सू. ५ श्लो. १५३ श्लो. वा. अनुमाने श्लो. २१ | ३९६ २० वाचकत्वाविशेषे वा १०७ २ नान्योऽनुभाव्यो बुद्धथा (द्वि०भा०) वैयाकरणभूषणका० शक्तिनि० ३७ सर्वदर्शनसंग्रहे बौद्धदर्शने । १०६ १४ सहोपलम्भनियमा० । ९८ २२ नित्यनैमित्तिके (द्वि०भा०)। सर्वदर्शनसंग्रहे बौद्धदर्शने अत्र वैयाकरणभूषणसारसर्वदर्शनसंग्रहयोः प्रदर्शनं तद्वाक्यानामन्यत्रादृष्टत्वात् कृतं न तु तयोरेतद्ग्रन्थात्प्राचीनत्वं साधयितुमिति ध्येयम् ।

Loading...

Page Navigation
1 ... 652 653 654 655 656