Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 647
________________ २४ म्यायसूत्रोद्धारे - व्याहतत्वादहेतुः ॥ २७ ॥ तदाश्रयत्वादपृथग्ग्रहणम् ॥ २० ॥ प्रमाणतश्चार्थप्रतिपत्तेः ॥ २९ ॥ प्रमाणानुपपत्युपपात्तभ्याम् ॥ ३० ॥ स्वप्नविषयाभिमानवदयं प्रमाणप्रमेययाभिमानः ॥ ३१ ॥ माया गन्धर्व नगर मृगतृष्णिकावद्वा ॥ ३२ ॥ हेत्वभावादसिद्धिः ॥ ३३ ॥ स्मृतिसङ्कल्पवच्च स्वप्नविषयाभिमानः ॥ ३४ ॥ मिथ्योपलब्धिविनाशस्तत्व ज्ञानात्स्वप्नविषयाभिमानः ॥ ३५ ॥ बुद्धेश्चैवं निमित्तसद्भावेोपलम्भात् ॥ ३६ ॥ तत्त्वप्रधानभेदाश्च मिथ्याबुद्धे द्वैविध्येोपपत्तिः ॥ ३७ ॥ समाधिविशेषाभ्यासात् ॥ ३८ ॥ नार्थविशेषप्रावल्यात् ॥ ३९८ ॥ क्षुदादिभिः प्रवर्त्तनाश्च ॥ ४० ॥ पूर्वं कृतफलानुबन्धात्तदुत्पत्तिः ४१ ॥ अरण्यगुहापुलिनादिषु योगाभ्यासेोपदेशः ॥ ४२ ॥ अपवर्गेप्येवं प्रसङ्गः ॥ ४३ ॥ न निष्पन्नावश्यंभाविश्वात् ॥ ४४ ॥ तदभावाश्चापवर्गे ॥ ४५ ॥ " तदर्थं यमनियमाभ्यामात्मसंस्कारो योगाश्चाध्यात्म विध्युपायैः ॥ ४६ ॥ ज्ञानाग्रहणाभ्यासस्तद्विद्यैश्व सह संवादः ॥ ४७ ॥ तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोर्थिरनासुयुभिरभ्युपेयात् ॥ ४ ॥ प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थित्वे ॥ ४६ ॥ तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे वीजप्ररोह संरक्षणार्थ क एटकशाखावरणवत् ॥ ५० ॥ ताभ्यां विगृह्य कथनम् ॥ ५१ ॥ इति गौतमसूत्रे चतुर्थाध्याये द्वितीयमाह्निकम् । इति गौतमसूत्रे चतुर्थोऽध्यायः २७-२८-२९-३०-३१-३२-३३ एषां सूत्रत्वे प्रमाणं न्यायसूचीनिबन्धः । ३४-३५-३६ ३७-३८ एषां सुत्रत्वे प्रमाणं न्यायसूचीनिबन्धः । ३९-४०.४१ सूत्राणि ता० टी० । ४२-४३ अनयोः सूत्रत्वे प्रमाणं न्यायसूचीनिबन्धः । ४४ इदं सूत्रमिति ता० टी० । ४५ अस्य सूत्रत्वे प्रमाणं न्यायसूची निबन्धः । ४६-४७-४८ अनय सूत्रत्वे प्रमाणं न्यायसुचीनिबन्धः । ४९-५०-५१ एषां सूनत्वे ता० टीका प्रमाणम् ।

Loading...

Page Navigation
1 ... 645 646 647 648 649 650 651 652 653 654 655 656