Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
न्यायसूत्रोद्धारे
स प्रतिपक्ष स्थापनाहीना वितण्डा ॥ ३ ॥
सव्यभिचारविरुद्ध प्रकरणसमसाध्यसमकालातीता हेत्वाभासाः ॥४॥ अनैकान्तिकः सव्यभिचारः ॥ ५ ॥ सिद्धान्तमभ्युपेत्य द्विरोधी विरुद्धः ॥ ६ ॥ यस्मात्प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः ॥ ७ ॥ साध्याविशिष्टः साध्यत्वात्साध्यसमः ॥ ८॥ कालात्ययापदिष्टः कालतीतः ॥ ९ ॥ वचनविघातेोऽर्थविकल्पोपपत्या छलम् ॥ १० ॥
तत्त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलं चेति ॥ ११ ॥ अविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् ॥१२॥ सम्भवतोऽर्थस्यातिसामान्ययोगादसम्भूतार्थकल्पना सामान्यच्छ
लम् ।। १३ ।।
'धर्मविकल्प निर्देशेऽर्थ सद्भावप्रतिषेध उपचारच्छलम् ॥ १४ ॥ वाकूलमेवाचारच्छलं तदविशेषात् ॥ १५ ॥ न तदर्थान्तरभावात् ॥ १६ ॥
अविशेषे वा किञ्चित्साधम्र्म्यादेकच्छुलप्रसङ्गः ॥ १७ ॥ साधर्म्यवैधम्याभ्यां प्रत्यवस्थानं जातिः ॥ १८ ॥ विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् ॥ १९ ॥ तद्विकल्पाज्जातिनिग्रहस्थानबहुत्वम् ॥ २० ॥
इति गौतमसूत्रे प्रथमाध्यायस्य द्वितीयमाह्निकम् । इति गौतमसूत्रे प्रथमोध्यायः ।
येभ्यः प्रमाणादिभ्यो व्यवच्छेदः सूत्रार्थ इति ता० टी० । ३ सप्र-डा इति ता० टी० । ४ विभागादेशपरं सूत्रं सव्य-सा इति ता० टी० । अनैकान्त इति वङ्गा क्षरसूत्रपुस्तकपाठः अनै-- र इति ता० टी० ६ कोऽस्य सूत्रस्यार्थ इति वातिकमू । ७ प्रकरणसमलक्षणाय सूत्रम् इति ता० टी० । ८ । साध्य-म इति ता० टी० 10 1 ९ उद्देशक्रमसंगत्या बाघलक्षणाय सूत्रमिति तत्वालोके वाचस्पतिमिश्रः । १० वच लमिति सा०टी० । ११ विभागसूत्रमवतारयति ता०टी० । १२ अवि- लमिति ता०डी० । १३ सम्भ-लमिति ता०डी० । १४ धर्म-कमिति ता०टी० । ११ इदं सूत्रमिति वार्तिकम् । १६ सिद्धान्तसूत्रं न त- त् इति ता० टी० । १७ कोऽख्य सूत्रस्यार्थ इति वार्तिकम् । १८ जातिलक्षणाय सूत्रमिति न्यायतश्वालोकः । १९ विप्रसूनमिति ता० डी० । २० ग्राम्सरमवतारयितुं भाष्यकार आहेति ता० टी० ।
Page Navigation
1 ... 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656