Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
गोतममत्रपाठः।
तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ॥ २६ ॥ सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् ।। २७ ॥ सर्वतन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सर्वतन्त्र सिद्धान्तः ॥ २८॥ समानतन्त्रासिद्धः परतन्त्रसिद्धः प्रतितन्त्र सिद्धान्तः ॥ २९ । यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः ॥ ३० ॥ अपरीक्षिताभ्युपगमात् तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः ॥३१॥ प्रतिज्ञाहेतूदाहरणोपनयननिगमनान्यवयवाः ॥३२॥ साध्यनिर्दशः प्रतिज्ञा , ३३ ॥ उदाहरणसाधासाध्यसाधनं हेतुः ॥ ३४ ॥ तथा वैधात् ॥ ३५॥ साध्यसाधाचद्धर्मभावी दृष्टान्त उदाहरणम् ॥ ३६ ॥ तद्विपर्ययाद्वा विपरीतम् ॥ ३७ ॥ उदाहरणपेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनयः॥ ३८ ॥ हेत्वपदेशात्प्रतिक्षायाः पुनर्वचनं निगमनम् ॥ ३९ ॥ अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्वज्ञानार्थमूहस्तकः ॥ ४०॥ विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः ॥४१॥
इति गौतमसूत्रे प्रथमाध्यायस्य थमाह्निकम् ॥
प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्ष. प्रतिपक्षपरिग्रहो वादः ॥ १॥ ___ यथोक्तापपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः ॥ २॥ मिति ता० टी० । २५ लौकिकपरीक्षकाणामिति सूत्रमिति वार्तिकम् । २६ अल्या. र्थस्य प्रदर्शनार्थ सूत्रम् तन्त्रान्त इति वार्तिकम् २७ पूर्वमुत्तरं वा सूत्रमनाईं नानार्षमिति वात्तिकम् २८ सव-न्त इति ता० टी० । २९ समा-न्त इति ता० टी० । ३० यत्सि-न्त इति ता० टी० । ३१ । अभ्युपगमसिद्धान्तलक्षणसूत्रम्-अ-न्त इति ता टी० । ३२ अवयवानां विभागोद्देशार्थ सूत्रमिति बार्तिकम् । ३३ साध्य-ज्ञा इति ता०टी०।३४ प्रतिज्ञानान्तरं हेतुलक्षणाय सूत्रमिति न्यायतत्त्वालोके वाचस्पति. मिशः३६ सूत्रान्तरमवतारयति किमेतावदिति तथा-त् इति ता० टी० । ३६ इदं सूत्रमिति वातिकम् । ३७ इदं सूत्रमिति वार्तिकम् । ३८ उदा-य इति ता. टी. । ३९ हेत्वानमिति ता० टी० । ४० इदं सूत्रमिति वार्तिकम् । ४१ इदं सूत्रमिति वार्तिकम् ।
१ इदं सूत्रमिति वार्तिकम् । २ समानजातिभ्यां वादवितण्डाभ्यामसमामजाती.
Page Navigation
1 ... 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656