Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
गोतमसूत्रपाठः ।
समानानेकधर्माध्यवसायादन्यतरधर्माध्यवसायाद्वा न संशयः ॥ १॥
विप्रतिपत्त्यव्यवस्थाध्यवसायाच्च ॥ २ ॥
विप्रतिपत्तौ च सम्प्रतिपत्तेः ॥ ३ ॥
अव्यवस्थात्मनि व्यवस्थितत्वाच्चाव्यवस्थायाः ॥ ४ ॥ तथात्यन्तसंशयस्तद्धर्मं सातत्योपपत्तेः ॥ ५ ॥
यथोक्ताध्यवसायादेव तद्विशेषापेक्षात् संशये नासंशयो नात्यन्तसंशयो वा ॥ ६ ॥
यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्गः ॥ ७ ॥ प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेः ॥ ८ ॥
पूर्व हि प्रमाणसिद्धौ नेन्द्रियार्थसन्निकर्षात्प्रत्यक्ष सिद्धिः ॥ ६ ॥ पश्चासिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः ॥ १० ॥ युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावा बुद्धीनाम् ॥११॥ त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः ॥ १२ ॥ सर्व प्रामाण्यप्रतिषेधाश्च प्रतिषेधानुपपत्तिः ॥ ६३ ॥ तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः ॥ १४ ॥ त्रैकाल्याप्रतिषेधश्च शब्दादाताद्यसिद्धिवत्तत्सिद्धेः ॥ १५ ॥ प्रमेया च तुलाप्रमाण्यवत् ॥ १६ ॥
प्रमाणतः सिद्धेः प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्गः ॥ १७ ॥ तद्विनिवृत्तेर्वा प्रमाणसिद्धिवत्प्रमेयसिद्धिः ११८ ॥ न प्रदीपप्रकाशसिद्धिवत्तत्सिद्धेः ॥ १९ ॥
१ समानानेकधर्माध्यवसायादित्येवमादि सूत्रमिति वार्तिकम् । २ अस्य सूत्रत्वे विश्वनाथपञ्चाननवृत्तिः तत्वालेाकश्च प्रमाणम् । ३ अस्य सूत्रत्वे वार्तिकं प्रमाणम् । ४-५-६-७ ८-९-एषां सूत्रत्वे वार्तिकं मानम् । नवमसूत्रे प्रत्यक्षसिद्धिरित्यस्य स्थाने प्रत्यक्षोत्पत्तिरित्यन्यत्र पाठः 1 १० पश्चात्सिद्धाविति सूत्रमिति वार्तिकम् । ११ युगपत्सिद्धाविति सूत्रमिति वार्तिकम् । १२ अयमपि प्रतिषेधस्त्रिष्वपि कालेषु नोपपद्म इत्ययं सूत्रार्थ इति वार्तिकम् । १३ अन्य सूत्रत्वे न्यायसूचीनिम. धःप्रमाण १४ इदं सूत्रमिति परिशुद्धिः । १५ इदं सूत्रमिति वार्तिकम् । १६ अस्य चार्थस्य ज्ञापनार्थ सूत्रमिति वार्तिकम् । प्रमेयता चेति वृत्तिसंमतः पाठः । १७ पूर्वपक्षसूत्रमिति वृत्तिः प्रमाणमा मितिभागो न्यायतत्वालोके न दृश्यते । १८ अस्य सूत्रत्वे प्रमाणं नोपलभ्यते । न्यायतत्वालोकः प्रमाणमित्यन्ये । तत्सिद्धिरित्यस्य : स्थाने प्रमेयसिद्धिरिति कचित्पाठः । १९ सिद्धान्तसूत्रमिति वृत्तिः एतदग्रे 'क्वचिन्निवृसिदर्शनादभिवृत्ति दर्शनाच कचिदनैकान्तः' इति सूत्रमस्ति इति तात्पर्यटीकायावग
Page Navigation
1 ... 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656