Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
न्यायसूत्रोद्धारे -
विधिविहितस्यानुवचनमनुवादः ॥६५॥ नानुवादपुनरुक्तयोविशेषः शब्दाभ्यासोपपत्तेः ॥ ६६ ॥ शीघ्रतरगमनोपदेशवदभ्यासान्नाविशेषः ॥ ६७ ॥ मत्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात् ॥ ६॥
इति गौतमसूत्रे द्वितीयाध्यायस्याद्यमाह्निकम् ॥१॥
0000000
-
-
न चतुष्टमैतिद्यार्थापत्तिसम्भवाभावप्रामाण्यात् ॥१॥
शब्द ऐतिह्यार्थान्तर्भावादनुमानेऽर्थापत्तिसम्भवाभावानर्थान्तरभा. वाचाप्रतिषेधः ॥२॥
अर्थापत्तिरप्रमाणमनैकान्तिकत्वात् ॥३॥ अनर्थापत्तावापत्त्यभिमानात् ॥ ४॥ प्रतिषेधाप्रामाण्यं चानकान्तिकत्वात् ॥ ५॥ तत्प्रामाण्ये वा नार्थापत्यप्रामाण्यम् ॥ ६ ॥ नाभावप्रामाण्यं प्रमेयासिद्धः ॥ ७॥ लक्षितेष्वलक्षणलक्षितत्वादलक्षितानां तत्प्रमेयसिद्धः ॥ ८ ॥ असत्यर्थे नाभाव इति चेद् नान्यलक्षणोपपत्तः ॥॥ तत्सिद्धरलक्षितेवहेतुः ॥१०॥ न लक्षणावस्थितापेक्षासिद्धः ॥ ११॥ प्रागुत्पत्तरभावोपपत्तेश्च ॥ १२ ॥ आदिमत्वादैन्द्रियकत्वात्कृतकवदुपचाराच्च ॥ १३ ॥
लोक न्यायसूचीनिबन्धश्च प्रमाणम् । ६५ विधि-द इति ता० टी०। ६६ कास्य सूत्रस्यार्थ इति वार्तिकम् । ६७ शीघ्र-प इति ता०टी० । ६८ अनन्तरसूत्रा. वतारणपरं भाष्य किं पुनः प्रतिषेधेति ता० टी०।
१ अस्माकं संशयादिति सूत्रार्थ इति ता० टी० । २ इदं सूत्रमिति वार्तिकम् । अस्य सूत्रत्वे तत्वालोकः प्रमाणम् । ४ सौत्रं दूषणमाहेति ता० टी० । भाष्ये नानै. कान्तिकत्वमर्थापत्तेरित्यधिकं पूरणीयम् । ५ प्रति-त इति ता० टी०। ६ इदं सूत्र. मिति वार्तिकम् । ७ नामा-द्धेरिति ता. टी. । ८ तत्रानेकधाभिन्न प्रपञ्चस्यो. दाहरणार्थ सूत्रमिति धार्तिकम् । ९इदं सूत्रमिति वार्तिकम् । १० तदनुपलब्धेरर्थ. सिद्धिरलक्षितेष्वहेतः एवं च०ए० पाठः । इदं सूत्रमिति वार्तिकम् । ११ अस्य चार्थस्य ज्ञापनार्थ सूत्रमिति वार्तिकम् । १२ अस्य सूत्रत्ये प्रमाण तत्वालोकः । १३ कृत
Page Navigation
1 ... 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656