Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
जातिप्रकरणम् । सामान्यस्य हेतुत्वमनुक्तमारोपितमिति पृथगिष्यते तर्हि वागुपचारच्छले अपि भिद्यते एवेति दर्शितमतो युक्तं भवत्विदम , न चानन्यामयत्तानियमकारिणो निमित्तत्रयस्य दर्शितत्वात-अवान्तरभेदकृतं तु तदानन्त्यमिष्यते एव जाति. वदित्यलं प्रसङ्गेन ।
तस्मात्परस्परविविक्तनिजस्वरूपमीहक् छलत्रितयमेतदिहोपदिष्टम् । तस्य कचित्स्वयमपि क्रियते प्रयोगोवाच्यः परैरभिहितस्य तथा समाधिः॥
इति (१४) छलपदार्थः । इति श्रीमद्भट्टजयन्तकृतौ न्यायमञ्जर्यामेकादशमाहिकम् ॥ ११ ॥
अथजातिप्रकरणम् । छलानन्तरं जातेरुद्देशात्तस्याः सामान्यलक्षणं तावदाहसाधर्म्यवैधाभ्यां प्रत्यवस्थानं जातिः ॥
गौ. अ. १ आ. २ सू. १८ । । अत्र त्रैकाल्यसमादिसकलविशेषसंग्रहाय साधर्म्यवैधादिनिरपेक्षमेव प्र. त्यवस्थानपदं जातिसामान्यलक्षणप्रतिपादकमाहुः, प्रतीपमवस्थानं प्रत्यवस्थानं तावन्मात्रमेव च यत्किं चिदुत्तरं परप्रयुक्त हेतौ जायमानत्वाज्जातिरित्य.. भिधीयते,
तदनुपपन्नम्-प्रत्यवस्थानमात्रस्य साधादिनिरपेक्षस्य जातित्वे हेत्वाभासोदावनमपि जातितामश्नुवीत ।
अथ तस्य सम्यगुत्तरत्वादिह च निर्विशेषणप्रत्यवस्थानमात्रोपपादनाफल्गुप्रायमसदुत्तरं जातित्वेन विवक्षितमित्युच्यते, तथापि छलस्य जातित्वप्रसक्तिरपरिहार्यैव, तव्यदासाय तु तदन्यत्वे सतीत्यादिकं यदि किं चिदध्या. ह्रियते तदमुष्य श्रयमाणस्य साधर्येण वैधयेण वा प्रत्यवस्थानमस्तीति नेष दोषः साधर्म्यवैधाभ्यामित्यसमासकरणेन दिकप्रदर्शनस्य सूचनात् । सा. धर्येण वैधम्र्येण वा कथमेष हेतुहेतूभवतीति वा किमनेन क्रियते इति वा यदेवं. प्रकारप्रत्यवस्थानं हेतुप्रतिबिम्बवर्त्मना क्रियते सा भविष्यति जातिरित्युच्यमा. ने सकलविशेषसंग्रहः काल्यसमादिष्वपि यादृशस्य ताशस्य साधय॑वैधर्म्यप्र. कारस्य योजयितुं शक्यत्वात् , न ह्युदाहरणसाधय साध्यसाधनमिह विवक्षितं तद्वैधयं वा साधादिमानं तु तत्रापि नात्यन्ताय दूरगमिति यथाश्रुतं साधर्म्यवैधाभ्यां प्रत्यवस्थानं जातिरिति सामान्यलक्षणं युक्तम् । ..
अथ भेदवत्त्वाजातेश्चतुर्विंशतिधा विभागमाहसाधर्मावैधयोत्कर्षापकर्षवर्ध्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्र
Page Navigation
1 ... 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656