Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
१८२
न्यायमञ्जर्याम् अस्योत्तरम्
न हेतुत: साध्यसिद्धस्त्रैकाल्यासिद्धिः ।।
गौ.अ. ५ आ. १ सू. १९ । न त्रैकाल्यासिद्धिः, कस्माद् ? हेतुतः साध्यसिद्धेः उत्पत्तो तावदयमपर्यनु. योगः पूर्वसिद्धन हेतुना तन्त्वादिना पश्चाद्भाविनो ऽसत एव कार्यस्य पटादेः सिद्धिरित्युक्तत्वात् , 'बुद्धिसिद्धं तु तदसदिति ज्ञप्तावपि परिहृत एष दोषः उप. लब्धिहेतोरुपलब्धिविषयस्य पूर्वापरसहमावानियमाद्यथादर्शनं व्यवस्थेति प्रमा. णपरीक्षायामभिधानात् दृश्यते च निर्वतनहेतुना निर्वर्तनीयस्य निवृत्तिरुपलब्धि. हेतुना चोपलभ्यस्योपलम्भ इति प्रमाणसिद्धे वस्तुनि को ऽयमाक्षेपः । प्रतिषेधे च तुल्यो ऽयमनुयोग इत्याहप्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः ॥
आ. गौ. ५ आ. १. सू. २० । प्रतिषेधो ऽपि प्रतिषेध्यात्पूर्व पश्चात्सह वा भवेदिति विकल्प्यमाने न प्र. तिषेभ्यं प्रतिषेधुमुत्सहत इति ।
अर्थापत्तिसमस्य लक्षणम् - अर्थापतितः प्रतिपक्षसिद्धरापत्तिसमः ॥ अ. ५ आ. १ सू. २१
अर्थादापद्यते प्रतिपक्षसिद्धिरित्येवं क्रियमाणः प्रतिषेधो ऽर्थापत्तिसमो भ. वति, पूर्वस्मिन्नेव प्रयोगे यदि घटसाधात्प्रयत्नानन्तरीयकत्वादनित्यः शब्दः अर्थादापद्यते आकाशसाधयान्नित्य इति, अस्ति चास्य नित्येन साधर्म्यमाकाशादिना द्रव्येण निरवयवत्वमिति, उद्भावनप्रकारभेदाच जातिभेद इत्युक्तम् ।
अस्योत्तरम्- अनुक्तस्यार्थादापत्तेः पक्षहानेरुपपत्तिः ।। अ.५ आ. १ सू. २२ ।
अनुपपादितसाधनमनुक्तमादापद्यत इति वदतः पक्षहानिरप्युपपद्यते मा. मकानित्यपचसिद्धौ हि सत्यामर्यादापद्यते तावकस्य नित्यपक्षस्य हानिरिति । दोषान्तरमाह
अनैकान्त्रिकत्वाचार्थापत्तेः ।। अ. ५ आ. १ सु. २३ । उभयपक्षसमर्थेयमापत्तिः विपर्ययेणापि प्रयोक्तुं शक्यत्वात् , नित्यः शदो निरवयवत्वादित्येवमप्युक्ते शक्यं वक्तुं यदि नित्याकाशसाधान्निरवयव. स्वान्नित्यः शब्दः अर्थादापद्यते यदनित्यघटादिसाधान्प्रयत्नानन्तरीयकत्वादनित्य इति-न चैवमपि काचिदर्थसिद्धिः न खलु वै घनस्य प्रावणः पतनमिस्युक्ते ऽर्थादापद्यते द्रवस्य वारिणः पतनाभाव इति ।
Page Navigation
1 ... 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656