Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
निग्रहस्थानमकरणम् |
१९७
यदा तु व्यभिचारनिराकरणाय विशेषणमपरमधिकमधुना ऽभिधातुं प्रवृत्तस्तदा तदुपादानादेव निगृह्यत इति पिष्टपेषणं संप्रत्येवायमिष्यते, पुरुषशक्तिपरीक्षाम च जपे निग्रहस्थानमिदं वादे तु विशुद्धाशयतया वस्तुनि परीच्यमाणे विशेषणान्तरोपादाने ऽपि तद्विचारः प्रस्तोतव्यो न निग्रहः कार्य इत्यभियुक्ताः । अर्थान्तरस्य लक्षणम् -
प्रकृतादर्थादमति संबद्ध मर्थान्तरम् ॥ अ. ५ आ. २ सू. ७ । प्रकृतादर्थादर्थान्तरं तदनौपयिकमभिधतो ऽर्थान्तरं नाम विग्रहस्थानं भवति, यथा कश्चिद्वैयाकरणविट: स्फोटात्मानं शब्द चेतसि निधाय तन्नित्यत्वसिद्धये नित्यः शब्दो निरवयवत्वादित्यभिधित्सुरेव दुरितकर्मादिभिरनैकान्तितामाशङ्कमानो ऽर्थान्तरं नाम निग्रहस्थानं जिगमिषुस्तत्रैव वाक्यशेषच्छाययोत्तिष्ठति नित्यः शब्दो निरवयवत्वादिति वयं पाणिनीयाः प्रपन्ना इति ये भगवतः पाणिनेः छात्राः, कः पुनर्भगवान्पाणिनिरिति ?
येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।
कृत्स्नं व्याकरणं प्रोक्तमाचार्यो नः स पाणिनिः ॥ कः पुनर्महेश्वरो यतोऽक्षरसमाम्नायमधिजगाम पाणिनिरिति ? अस्त्युद्भटजटाजूटकोटिप्रथितचन्द्रमाः । विश्वस्थितिलयोत्पादहेतुरेको महेश्वरः ॥
अपि च
अचिन्त्यवेशाभरणस्य तत्त्वतो यदृच्छया यस्य निशासु ताण्डवम् । स भस्मभक्तीनि बिभर्ति मौलिना कृतान्जलि: पादरजांसि वासवः ॥ कीदृशं पुनस्ताण्डवं तनोति खण्डपरशुरिति ?
इत्थंचारी क्रमो यस्मिन्नित्थं च करवर्तनाः 1
इत्थं यत्र घटोच्छेदा दात्रपादास्तथेदृशाः ॥
इत्येकैकमुपदेशयन्नुत्थाय नृत्यति, तदेतदर्थान्तरं निग्रहस्थानमसाधनाङ्गवचनमिति, कीर्तिनाऽप्यनुमोदितम्, द्वयोरपि च वादिप्रतिवादिनोः प्रकृताननुगुणमभिदधतोर्भवत्यदो निप्रहस्थानम यथाक्रममेकस्य साधनमनवद्यमपश्यतो द्वितीयस्य दूषणमिति ।
निरर्थकस्य लक्षणम् –
वर्णक्रमनिर्देशवनिरर्थकम् ॥ अ. ५ आ. २ सू. ८ । श्रभिधेयरहितवर्णानुपूर्वी प्रयोगमात्रं निरर्थकं नाम निग्रहस्थानं भवति, अ नित्यः शब्दः कचटपानां गजडदबत्वाद् घझढधभवदित्येवंप्रकारम्, इदमपि वादिप्रतिवादिनोः प्रकृताननुगुणमभिदधतार्भवत्यदो निग्रहस्थानम्, यथाक्रमं साधनं दूषणं च यथोचितमभिधातुमजानतोः पूर्ववदुभयोरपि निग्रहस्थानम् ।
"अत्राह सो ऽयमुन्मत्तप्रलाप एव शास्त्रे लक्षयितुमुपक्रान्तो न ह्यनुन्मत्ता
Page Navigation
1 ... 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656