Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
निग्रहस्थानप्रकरणम् । योगाथाडम्बरविरचनया ऽप्यान्थ्यमुत्पाद्य परानुपरुध्येतेति महत्कश्मलमेतत्, न चेदृशं शास्त्रे व्युत्पादनाहम , तस्मादहुकृत्वो ऽप्यभिधाय प्रतिवादी बोधयि. तव्यो न तु द्विरुच्चारितमप्रत्युचरन्निग्रहीतव्य इति"
अत्रोच्यते न खलु सकृदेव सकलमपरविरचितवचनसन्दर्भानुभाषणम. विचलितक्रमकमस्माभिरपि कर्तव्यतयोपदिष्टमपि तु यथोचितदूषणविषयानु. भाषणमात्रमेव ।
यस्तु स्तोकमप्यनुभाषितुमप्रगल्भस्तस्योत्तरप्रतिभानमपि नास्तीति यदुच्यते, सदसम्यक्, अन्यदननुभाषणमन्यदुत्तराप्रतिभानम् , कस्य चिदशेषमनुभा. षितवतोन मुच्यते ऽनेनोत्तराप्रतिभानम् , उत्तराप्रतिभानमनन्तरं वक्ष्यते ।
यत्त त्रिरुचारणपरिभाषा कुतस्त्येति विकल्पितं तदविज्ञातार्थनाम्नि निग्रहस्थाने प्रतिविहितम् , वीतरागकथात्मके वादे शिष्टादिभिः सह क्रियमाणे का. ममस्तु परावबोधावधि वाक्योचारणम् , जल्पे तु विजिगीषुकथायां पुरुषशक्ति. परीक्षणादवश्यमुच्चारणनियम आश्रयणीयः, तत्र सकृदा द्विवो ऽभिहितस्या. ग्रहणमनवधानादिनापि संभवन निग्रहाय कल्पते, त्रिरभिहितस्य तु सर्वरप्र. हणे वक्तुरेवापराधः, अन्यगृहीतस्य प्रतिवादिना ऽग्रहणे तस्य निग्रहः, वार. त्रयादप्यूर्ध्वमभिधाने त्वाश्रीयमाणे जल्पादो कथासमाप्तिरेव न स्यातू , छात्रशाला यसो भवेन्नोग्राहणिकं तदिति ।
अज्ञानस्य लक्षणम्अविज्ञानं चाऽज्ञानम् ॥ अ. ५ आ. २ सू. १८ परिषदा विज्ञातस्यापि वादिवाक्यस्य प्रतिवादिना यदविज्ञानं तदज्ञान नाम निग्रहस्थानं भवति, अविदितोत्तरविषयो हि कोत्तरं ब्रयादिति ।
अत्राह "अज्ञानमप्रतिभेति नानयोविशेष पश्यामः" -
अनोच्यते मिन्नविषयत्वाददोषः उत्तरविषयाप्रतिपत्तिरज्ञानम् उत्तराप्रति. पत्तिस्त्वप्रतिभेति ।
"ननत्तरविषयं यो न जानाति स उत्तरमपि न जानात्येव" मैवम् उत्तरविषयं जाननपि कश्चदुत्तरं न जानातीति लोकदृष्टमेतत् , एवं तहि अननुभाषणेन गतार्थमज्ञानमज्ञाते हि परकीये वाक्यार्थे तदनुभाषणे सामर्थ्याभावदर्शनात् , सन्ति हि के चिंधे ऽनुभाषितुमशक्नुवन्तः पत्रिकादिलिखितं तदावेदयन्तीति, एवं त्रयाणामपि च न पौनरुक्यम् , उत्तरविषयाप्रतिपत्तिरज्ञानम् , प्रतिपत्तावपि तदप्रत्युञ्चारणमननुभाषणम् , अनुभाषिते ऽप्युत्तराप्र. तिपत्तिरप्रतिभेति, __ "ननु यद्यज्ञानसाम्ये ऽपि विषयभेदमाश्रित्य निग्रहस्थाननानात्वमित्थमभिधीयते तद्यज्ञानप्रकारवैचित्र्यानेदान्तराण्यपि वक्तव्यानीति" उक्तमत्र सा.
Page Navigation
1 ... 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656