Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
१८६
न्यायमअर्याम् अत्रोत्सरम-- साधम्यादतीसर्द्धः प्रतिषेधासिद्धिः प्रतिषेध्यसाधात् ॥
गौ. सू. अ. ५ आ. १ मू. ३४ अतिप्रसङ्गमापादयतो ह्येतद्विवक्षितं घटसाधादसिद्धिरनित्यत्वस्येति, यदि च घटसाधादनित्यत्वस्यासिद्धिस्तहि तावकस्यास्य प्रतिषेधवाक्यस्याप्यसिद्धिः प्रतिषेध्यवाक्यसाधात् , अस्ति हि प्रतिषेधवाक्यस्य प्रतिषेध्येन साधय प्रतिज्ञाद्यवयवयोगित्वमिति, किं च
दृष्टान्ते साध्यसाधनभावन प्रतिज्ञातस्य धर्मस्य हेतुत्वात्तस्य चोभयथा भावान्नाविशेषः ॥ गौ. मू. अ. ५ आ. १सू. ३५
न हि साधर्म्यमानं साधनं भवति अपि तु दृष्टान्तर्मिण्यवधृतसामर्थ्य साधर्म्य वैधयं वा तथाविधं चेत्सर्वभावानामस्ति भवतु तेषामनित्यत्वं को दोषः नास्ति चेत्को ऽयमतिप्रसङ्गः, न हि दृष्टान्तर्मिणि प्रज्ञातसामर्थ्य साधर्म्यमुभयथा भवति पक्षान्तरं स्पृशति तेन साधर्म्यविशेषस्य हेतुत्वात्तस्य च सर्वत्रासंभवान्न सर्वानित्यत्वम् , अविशेषसमायां जातौ यत्साधनमुक्तं तदिहाहि वक्तव्यमिति ।
नित्यसमस्य लक्षणम्नित्यमनित्यभावादनित्ये नित्य(त्वो)पपत्तेर्नित्यसमः ॥
गो. मू. अ. ५ आ. १सू. ३६ अनित्यत्वसाध्यधर्मस्वरूपविकल्पनेन शब्दनित्यत्वापादानं नित्यसमः प्रति. षेधः, अनित्यः शब्द इति प्रतिज्ञाते सति जातिवादी विकल्पयति किमिद मनित्यत्वं शब्दस्य नित्यमथानित्यमिति, यदि तावदनित्यं तत्कदा चित्प्रच्य. वते तत्प्रच्युतेनित्यः शब्दः, अथ नित्यमनित्यत्वं तर्हि धर्मस्य नित्यत्वात्तस्य च निराधारस्यानुपपत्तेस्तदाश्रयस्य शब्दस्यापि नित्यत्वमनित्यत्वे हि शब्दे विनष्टे न तदाधारो धर्मो वर्तेतेति ।
अस्योत्तरमप्रतिषेध नित्यमनित्यभावादनित्यत्योपपत्तेः प्रतिषेधाभावः ।।
गो. सू. अ. ५ आ. १ सू. ३७ । - प्रतिषेध्ये नित्यमनित्वस्य भावश्चेदुच्यते तदनित्य एवासावुक्तो भवति अनित्योपपत्तश्च तत्प्रतिषेधो नोपपद्यते नित्यमनित्यत्वं शब्दस्येति च ब्रवीषि नित्यतां च तद्योगादस्योपपादयसीति महानयमायुष्मतो भ्रमः, अथ निरधिकरणो धर्मः कथं स्यादिति तदुच्यते अनित्यत्वं हि नाम निरोधः प्रध्वंसाभाव
Page Navigation
1 ... 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656