Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
न्यायमअर्याम् यच्च किं चिदभिधेयमत्र तत्सर्वमुक्तमनुमानलक्षणे । अप्रयोजकनिरूपणे पुनः किंचनोदितमतो विरम्यते ॥ हेत्वाभासास्त एते ऽवगतिनियमितानन्यसङ्कीर्णरूपा निर्णीताः पञ्च ये ऽर्थ विदधति महती शुद्धिमभ्यस्यमानाः। पक्षादो वृत्तिभेदाकलनगुरुतरक्लेशनिष्पद्यमाना नेयत्ता त्वेतदीया क चन फलवती नाहता तेन तज्ज्ञाः ।।
इति (१३) हेत्वाभासपदार्थः समाप्तः ।
अथ च्छलनिरूपणम् । तत्त्वाध्यवसायसंरक्षणं जल्पवितण्डयोः प्रयोजनमुक्तम् , तदङ्गभूतानि च्छलजातिनिग्रहस्थानानि, यद्यपि च वादे केषां चिदभ्यनुज्ञानमस्ति तथापि जल्पवितण्डे एव तेषां प्राचुर्येण क्षेत्रमिति तदोपयिकतया तत्स्वरूपनिरूपणं युक्तमित्युद्देशक्रमेण च्छलस्य तावलक्षणमाह
वचनविघातो ऽर्थविकल्पोपपरया च्छ लम् ।।
गौ. सू. अ. १ आ. २ सू १० । छलस्य भेदवत्त्वात्सामान्यलक्षणानि च वक्तव्यानि तानीह सर्वाणि स्व. कण्ठेन किल तत्पूर्वकमनुमानमित्यत्र त्रिचतुराक्षरसमपितापरिमितविषयवि. तण्डानुमानलक्षणलब्धनिरतिशयसूत्रकरणकौशलस्य मे किमधुना शिष्यजन. मनःक्लेशकारिणा संक्षिप्ताभिधानदोहदेनेति मन्यमानः सूत्रकृदुक्तवान् तत्र वचनविघात इति सूत्रं सामान्यलक्षणप्रतिपादकम् , परस्य वदतो वचनविघातो ऽभिधाननिरोधः छलम , किमास्यपिधानादिना नेत्याह, अर्थविकल्पोपपत्त्येति, वक्तुरनभिप्रेतमर्थात्तदुक्ते वचसि समारोप्य तनिषेधं छलवादी करोति, कथमर्थान्तरारोपणमिति चेद् , अर्थविकल्पोपपत्त्या विकल्पमानार्थघटनयेत्यर्थः,
किमुदाहरणं विशेषलक्षणेषु वक्ष्यामः, इहैव कस्मानोच्यते असंभवादिति ब्रूमः, न हि निविशेषं सामान्यमुपपद्यत इति तदुदाह्रियमाणं बलाद्विशेषनिष्ठमे. वावतिष्ठते, अन्येष्वपि गौन पदा स्प्रष्टव्येति सामान्योपदेशेषु नामूर्त्तायामाकाशनिर्विशेषवपुषि जातो स्पर्शप्रसक्तिस्तन्निषेधो ऽवकल्पते किं तु व्यक्तिष्वेवेति विशेषविषय एव सर्वत्र क्रियायोग इति तत्रैवोदाहरणवर्णनं युक्तम् , ___"कथं तर्हि सकलहेत्वाभाससार्थसामान्यलक्षणमप्रयोजकमनपेक्षितसव्य. भिचारविरुद्धादिविशेषमप्युदाहरणद्वारेण दर्शितमनित्याः परमाणवो मूर्तत्वाद् घटवदिति"
Page Navigation
1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656