Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
१५८
'न्यायमझयाम् ज्ञाविरोधादयोऽपि सिद्धान्तविरोधिनः संग्रहीतुं युक्ता एव, ते चैवं व्याख्यायमाने न संगृहीताः स्युः, क्त्वाप्रत्ययसिद्धान्तशब्दौ च न समन्वितौ स्याताम् , तस्मादभ्यपगतसिद्धान्तविरोधी विरुद्ध इति सूत्रार्थे वर्णिते अभ्युपगतं सिद्धान्तं यो विरुणद्धि स विरुद्धः, तत्कालोपात्तप्रतिज्ञाविषयीकृतं वाऽवसरान्तरव्यवस्थापितं वेत्येतत्संग्रहश्च कृतो भविष्यति, सिद्धान्तशब्दश्च न सङ्कोचितो भवि. व्यति, क्त्वाप्रत्ययस्त्वसङ्गतत्वादुपेक्ष्यते एव भिन्नकर्तृकत्वादानन्तर्यस्य गम्यमा. नस्य चानुपयुक्तत्वादिति, तथा च भाष्यकारेण पूर्वाभ्युपगतसिद्धान्तानुगुणमेवादाहरणमुक्त-सोऽयं विकारो व्यक्तरपैति नित्यत्वप्रतिषेधादपेतोऽप्यस्ति विनाशप्रतिषेधादिति, अत्र हि प्रतिषिद्धनित्यधर्मत्वादित्ययं हेतुर्व्यक्तरपेतोऽपि विकारोऽस्तीत्यमुं सिद्धान्तं विरुणयनेन वा विरुध्यते-इति । ___एतत्त्वहृदयङ्गममिव व्याख्यानम्, अपसिद्धान्तप्रतिज्ञाविरोधादेनिग्रहस्थानसूत्रे हेत्वाभासेभ्यः पृथगुपदेशाकिमिह तत्संग्रहण, प्रत्यत संग्रह एव दोषः, यो हि मीमांसकोऽहमित्यभ्युपगम्यानित्यः शब्दः कृतकत्वाद् घट वदिति ब्रूयान्न तस्यायं हेतुर्विरुद्धो भवेदपि त्वपसिद्धान्तान्निगृह्येत, तस्मात्सा. ध्यविपर्ययसाधन एव विरुद्ध उच्यते न तु पूवोभ्युपगतस्वसिद्धान्तविरुद्धः, न च निरभिप्राय एव सूत्रकृता क्त्वानिर्देशः कृतः किन्तु ततः प्रतीयमानमान त. यमप्यपेक्षमाणेन यो हि सिद्धान्तमभ्यपेत्य प्रतिज्ञाय तत्सिद्धयर्थतयोपादीयमानस्तमेव विरुणद्धि स विरुद्धो हेत्वाभास इति प्राक्तनमेव व्याख्यानमनवद्यम् । .
अतः प्रतिज्ञाविपरीतसाधनाद्विरुद्धतामेति न हेतुरन्यथा । विशेषबाधादिनिबन्धनं पुनर्बहुप्रकारत्वममुष्य नेष्यते ।।
सत्प्रतिपक्षलक्षणम् । यस्मात्मकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः ॥
गौतमसूत्रम् अ० १ आ० २ सू० ७ । एकैकलक्षणापायनिमित्तहत्वाभासपञ्चकप्रतिज्ञानादसत्प्रतिपक्षत्वलक्षणवै कल्यास्किल प्रकरणसमो नाम हेत्वाभासो वक्तव्यः, स च न सम्भवति सप्रति पक्षस्य हेतोरभावाद्वयात्मकत्वाद्धि वस्तूनामेकत्र परस्परविरोधिधर्मद्वयप्रयो. जकहतुसमावेशो नास्तीत्यसकृदुक्तम , अत एव विरुद्धाव्यभिचारी निरस्तः, अनुमानविरुद्धमनुमानं च नेष्यत एव, तत्कुतः सत्प्रतिपक्षा हेत्वाभासो ऽतश्च लक्ष्याभावात्कस्येदं लक्षणमित्याशङ्कयाह-यस्मादित्यादि, विचार्यमाणौ प्रागु. क्तलक्षणको पक्षप्रतिपक्षी प्रकरणम् , तस्य चिन्ता संशयात्प्रभृत्या निर्णयाद्यद्य. पि भवति तथापीह विमर्शात्मिकैव गृह्यते, सा यस्माद्भवति, कस्माच सा भवति ? विशेषानुपलम्भात् , स एव विशेषानुपलम्भो यदि निर्णयार्थमुपदिश्यते तत्प्रकर
Page Navigation
1 ... 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656