Book Title: Nyayamanjari
Author(s): Jayant Bhatt, Suryanarayan Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
संशयप्रकरणम् ।
११४ प्रतिपस्यात्मकं वा आन्तरमुपलभ्यनुपलब्ध्यव्यवस्थारूपं वेत्येवमाक्षिप्तसामान्यवाचिनि समानशब्दे पञ्चसाधारणरूपावगमात्सामान्यलक्षणार्थता, यदा त्व. नुगतमेव धर्ममारोहपरिणाहादिस्वभावमाचष्टे समानशब्दस्तदा विशेषल. क्षणार्थ इति। ___ सत्र चेत्थं सूत्रयोजना-समानो धर्मः परिणाहादिः तस्य गुणत्वेन प्रति. द्रव्यमन्यत्वे ऽपि तुल्यरूपावगतिविषयीकृतत्वात्समानत्वमुच्यते तस्योपलब्धि. रुपपत्तिः, अथापि सत्तोपपत्तिशब्देनोच्यते साऽप्युपलब्ध्यधीनस्थितिरेव भव. तीति सर्वथा समानधर्मोपलब्धेः संशय इत्युक्तं भवति ।
ननु समानधर्मोऽथान्तरं धर्मिणो न चाऽर्थान्तरे दृष्टेऽन्यत्र संशयो भवितु. मर्हति, नार्थान्तरविशेषत्वात् , अर्थान्तरविशेषस्तु धयॆवोच्यते ऽर्थान्तरेण परिणाहादिना विशेष्यत इति तस्मिन्नेव साधारणधर्माध्यासितवपुषि धर्मिणि नयनपथवतिनि तद्गतविशेषावमशात्मा तत्रैव संशयो जायते योऽयमूर्खत्वविशिष्टधर्मा दृश्यते स स्थाणुर्वा स्यात्पुरुषो वेति नार्थान्तरत्वदूषणम् , तथाऽपि वक्रको. टरकरचरणादिविशेषदशिनो न दृष्टः संशय इति कारणान्तरमुच्यते,-उपलब्ध्यनुपलब्ध्यव्यवस्थात इति, अनेन (कथं?) विशेषाग्रहणमुच्यते, इत्थमुच्यते-इद. न्तया:ऽनिदन्तया वा तत्रोपलब्धिर्न व्यवतिष्ठते अनुपब्धिति, विशेषग्रहणे सति तद्वयवस्थानं सम्भवति, स्थाणुरयं न पुरुष इति वक्रकोटरादिविशेषग्रहणे, शिरःपाण्यादिपरिच्छेदे तु पुरुषोऽयं न स्थाणुरिति, एवमनेन पदेन विशेषग्रहणमुक्तम् , तथाऽपि प्रेङ्खारूढस्य साधारणधर्मदर्शिनो विशेषाननुपलभमानस्यापि न दृष्टः संशय इति कारणान्तरमुच्यते-विशेषापेक्ष इति, विशेषस्मृत्यपेक्ष इत्यर्थः।
ननु विशेषापेक्ष इति श्रूयते न विशेषस्मृत्यपेक्ष इति, सत्यमश्रूयमाणमपि तत्स्मरणं संशयप्रस्तावादवगम्यते, स्मर्यमाणत्वेन हि विशेषाणां संशयोत्पत्ता. वपेक्षा नानुभूयमानतया ऽनुभूयमानेषु हि तेषु संशयच्छेदो भवति न संशयः, अपेक्षाशब्दार्थनिरूपणादेव वा स्मृतिलभ्यते विशेषाणामपेक्षा आकाक्षा ते चानुपलभ्यमानाः पूर्वानुभूताश्चाकावयन्ते इतीयं सा तेषां स्मृतिः, संप्रत्यपल. भ्यमानेष्वेकान्ताननुभूतेषु.वा तेष्वाकाङ्क्षानुपपत्तेः।
ननु समानधर्मोपपत्तविशेषस्मृतेश्चेति कारणद्वयमेवास्तु किं विशेषाग्र. हणेन, अपि च
विशेषस्मरणादेव नन्वाक्षिप्तस्तदग्रहः ।
ग्रहणं स्मरणं चैव भवेतां युगपत्कथम् ॥ किन्तु नातिदूरगतायां निजप्रमदायामनुरागवतः कामिनः समानधर्मदर्शने तगतविशेषादर्शने तदनुस्मरणे च सत्यपि न भवत्येव संशयोऽतः संशयोत्प. न्स्यव्यभिचारे देशकालव्यवहितविशेषाग्रहणसिद्धये पदान्तरमपादीयते देशा.
Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656