Book Title: Nandanvan Kalpataru 2012 11 SrNo 29
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
(१) वरग्रामः
Jain Education International
भगवत्पार्श्वनाथस्तवः
डॉ. आचार्यरामकिशोरमिश्रः
बड़ागाँव
खेकड़ायां वैरग्रामे पार्श्वनाथस्य मन्दिरम् । तस्य श्रीपार्श्वनाथस्य करोमि मनसा स्तवम् ॥१॥
वन्दे जिनं जगति जैनसमाजपूज्यं, ज्ञानप्रदं च जनताशुभचिन्तकं च । यं जैनदेवमधुना हृदये भजामि । तं पार्श्वनाथमथ साधुवरं नमामि ॥२॥
भाषोपदेशक वराय समत्वदाय, साधारणादिजनशर्मसमीक्षकाय, विप्रादिशूद्रजनतासमताप्रदाय, तस्मै नमो भगवते महते जिनाय ॥३॥
अध्यापका यमवदञ्च कुशाग्रबुद्धिम्, विद्यार्थिजीवनदिनेषु च सन्मतिं तम् । यः साधनासमयकष्टसहस्रभोगी, तं पार्श्वनाथमथ जैनमुनिं नमामि ॥४॥ यः कर्मणा च मनसा च हृदा च वाचा, जीवस्य पीडनविराम इहेत्यहिंसा । तत्पालकं यमथ शर्मकरं स्मरामि, तं पार्श्वनाथमथ जैनमुनिं नमामि ॥५॥ सिद्धो महापुरुष आत्मपरो मुनिर्यः, ज्योतिर्मयश्च जिनराडथ योगिमान्यः । निर्वाणलाभमकरोदिह साधुचितं तं पार्श्वनाथभगवन्तमहं नमामि ॥६॥
३
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110