SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ (१) वरग्रामः Jain Education International भगवत्पार्श्वनाथस्तवः डॉ. आचार्यरामकिशोरमिश्रः बड़ागाँव खेकड़ायां वैरग्रामे पार्श्वनाथस्य मन्दिरम् । तस्य श्रीपार्श्वनाथस्य करोमि मनसा स्तवम् ॥१॥ वन्दे जिनं जगति जैनसमाजपूज्यं, ज्ञानप्रदं च जनताशुभचिन्तकं च । यं जैनदेवमधुना हृदये भजामि । तं पार्श्वनाथमथ साधुवरं नमामि ॥२॥ भाषोपदेशक वराय समत्वदाय, साधारणादिजनशर्मसमीक्षकाय, विप्रादिशूद्रजनतासमताप्रदाय, तस्मै नमो भगवते महते जिनाय ॥३॥ अध्यापका यमवदञ्च कुशाग्रबुद्धिम्, विद्यार्थिजीवनदिनेषु च सन्मतिं तम् । यः साधनासमयकष्टसहस्रभोगी, तं पार्श्वनाथमथ जैनमुनिं नमामि ॥४॥ यः कर्मणा च मनसा च हृदा च वाचा, जीवस्य पीडनविराम इहेत्यहिंसा । तत्पालकं यमथ शर्मकरं स्मरामि, तं पार्श्वनाथमथ जैनमुनिं नमामि ॥५॥ सिद्धो महापुरुष आत्मपरो मुनिर्यः, ज्योतिर्मयश्च जिनराडथ योगिमान्यः । निर्वाणलाभमकरोदिह साधुचितं तं पार्श्वनाथभगवन्तमहं नमामि ॥६॥ ३ For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy