Book Title: Nandanvan Kalpataru 2012 11 SrNo 29
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 69
________________ मननम् → चिटिकाया आरक्षणव्यवस्था स्वचालितयन्त्रेण भविष्यति । त्वं कालस्य प्रतीक्षां कुरुष्व । → स्वचालितसोपानपङ्क्तिनेष्यति त्वामूर्ध्वम् । ப परलोकवि- देशयात्रा डॉ. हर्षदेव माधवः O O सुरक्षा परीक्षणं कर्तुं न केवलं स्यूतान्, अपि तु शरीरमपि निधाय गच्छ । स्वपरिचयपारपत्र(Pass - port) पुस्तिकां तत्राऽवक रिकायां क्षिप । जीवनेन्धनक्षयोत्तरमेव यात्राया आरम्भो भविष्यति । ப → कर्ममयमासनपट्टबन्धनं शिथिलय । न केवलं दूरभाषाः, कर्णावपि पिहितौ जातौ । डयनस्याऽयमेव सङ्केतः । O यात्रा तु शुभैव वर्तते यतोऽसौ नेष्यति प्रियतमं प्रति । Jain Education International 8, Rajtilak Bunglow, Nr. Abadnagar, Bopal, Ahmedabad-58 ६० For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110