Book Title: Nandanvan Kalpataru 2012 11 SrNo 29
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
मननम्
→ चिटिकाया आरक्षणव्यवस्था स्वचालितयन्त्रेण भविष्यति । त्वं कालस्य प्रतीक्षां कुरुष्व ।
→ स्वचालितसोपानपङ्क्तिनेष्यति त्वामूर्ध्वम् ।
ப
परलोकवि- देशयात्रा
डॉ. हर्षदेव माधवः
O
O सुरक्षा परीक्षणं कर्तुं
न केवलं स्यूतान्,
अपि तु शरीरमपि निधाय गच्छ ।
स्वपरिचयपारपत्र(Pass - port) पुस्तिकां तत्राऽवक रिकायां क्षिप ।
जीवनेन्धनक्षयोत्तरमेव यात्राया आरम्भो भविष्यति ।
ப
→ कर्ममयमासनपट्टबन्धनं शिथिलय ।
न केवलं दूरभाषाः, कर्णावपि पिहितौ जातौ । डयनस्याऽयमेव सङ्केतः ।
O यात्रा तु शुभैव वर्तते
यतोऽसौ
नेष्यति प्रियतमं प्रति ।
Jain Education International
8, Rajtilak Bunglow, Nr. Abadnagar, Bopal, Ahmedabad-58
६०
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110