Book Title: Nandanvan Kalpataru 2012 11 SrNo 29
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथा
परबुद्धिर्विनाशाय
* मुनिअक्षयरत्नविजयः
सदाचारः शिष्टाचारश्चाऽवश्यमाचरितव्यः । तत एव तु 'शिष्टपुरुषैर्यत्कथितं तदहमनुसरामी भावार्थवाक्यैर्नानाविधशास्त्रग्रन्थेषु नैके शास्त्रकर्तारो भावितबुद्धयः पूज्यवर्या अस्मान् 'शिष्टाचारः सदाचारश्चाऽवश्यमेवाऽनुकर्तव्य:' इति प्रेरयन्ति । नैके विद्वज्जना धर्मोपासकाश्च तेषामिमां घोषणामनुगच्छन्ति तेन च स्वात्मकल्याणं साधयन्ति ।
एवं सति यदा 'कश्चिदपि आचारः सन् असन् वा शिष्टोऽशिष्टो वा' इति विवेकं विनैवाऽनुष्ठीयते तदा स आचारोऽन्धस्याऽग्रे दर्पणढौकनमिव मिथ्या भवति, लोकेषु च हास्यास्पदं जायते । हास्यप्रदा सा घटना कीदृशी भवति ? तद् वयमाचारज्ञानेन विहीनानां केषाञ्चिदबोधजनानामानन्ददायिन्या बोधदायिन्या च लघुकथा दर्शयामः ।
रम्यमेकं नगरमासीत् । नगरस्याऽन्ते कश्चित् कुलालो निवसति स्म । तस्य समीप एको रासभ आसीत्। कुम्भकारेण ग्रामिकभाषायां स 'जोगियो' इति नामग्राहमाहूयते स्म । कुलालस्य निकेतनस्याऽऽरादेको नित्यवेदपाठी विप्रो निवसन्नासीत् । स प्रातस्तरां समुत्थाय नित्यं वेदमातृकापाठं करोति स्म । योगानुयोगतो यदा विप्रपण्डितो वेदमातृकापाठं करोति स्म तदा तेन सहैवाऽनुवेश्य कुम्भकारस्य गृहे स्थितः स गर्दभोऽपि तीव्रता बुक्कनं करोति स्म ।
एकस्मिन् दिने तेन बुक्कितम् । द्वितीयस्मिन् दिनेऽपि बुक्कितम् । तृतीयस्मिन् दिनेऽपि बुक्कितम् । पश्चात्तु नित्यशोऽयमेव क्रमोऽचलत् । अतः पण्डितवर्यो विचिन्तितवान् यद् " गर्दभोऽयं कोऽप्युत्तमो भू । पूर्वजन्मनि पुण्यकृत्यानि कृत्वाऽऽगतोऽस्तीति प्रतिभाति, यस्मात्कारणादेष वेदमातरं श्रुत्वा सोत्कण्ठो भवति बुक्कति च ।" एवमनेकदिनपर्यन्तमचलत् ।
एकदा किन्तु विपरीतमभवत् । तस्मिन् दिने पण्डितेन प्रातः समुत्थाय मन्त्रजापो यथाक्रमं प्रारब्धः । किन्तु गर्दभरवो नाऽऽगतः । अतः पण्डितः शङ्कितवान् 'कथमद्य स्वरो नाऽऽगतवान् ? गर्दभराजो विद्यते
* आ. श्रीविजयधर्मसूरीश्वरसमुदायवर्ती
Jain Education International
७२
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110