Book Title: Nandanvan Kalpataru 2012 11 SrNo 29
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 108
________________ उज्जाणाइठाणेसु नएमि ताव' । सो जाव एयं चिंतेइ तावेगो असुइट्ठाणस्स कीडगो तं पुरओ मिलिओ। तं दट्ठण महुयरेण कहियं - 'कहं अत्थि भो कीडया ! ?' तेणुत्तं – 'अम्हाणं नणु किं दुक्खं ? सयणपरियणेण सद्धि ससुहं वसामो एत्थ ठाणे' । अणेण कहियं – 'तं तु जुत्तं चेव' । कीडएण वुत्तं - 'भो ! महुयरा ! कइया वि अम्ह गिहे पाहुण्णगत्तणेण समागच्छेज्ज, जेणऽम्हे जहसत्तिं तुम्ह सक्काराइयं करेमो' । भमरो कहेइ – 'अहं अवस्सं आगमिस्सं, किन्तु पढमं तुमए मम गिहे समागंतव्वं'ति । 'अवस्सं अवस्सं'ति कीडएण भणियं । एवं पइदिणं तेसिं संलावो हवइ । ___ अह एगया भमरेण अईव निब्बंधेण भणियं जहा - 'अज्ज तुमए मह गिहे आगंतव्वं चेव' । तओ कीडओ तं अणुमण्णेउं तेण सह उज्जाणं पई गओ । उज्जाणे उ सव्वत्थ हरियतरुणो पुप्फगुम्मे विविहवण्णे य चित्तपतंगे दट्ठण सो कीडओ अइव आणंदिओ जाओ, तहा तस्स दुक्खं पि जायं जं - 'कत्थ अम्हाण तारिसं मलमलिणे ठाणे कलुसियं जीवणं कत्थ य एएसिं भमराणं सुयंधिपुण्णे ठाणे मणोहरं जीवणं ? नूणमहं मुरुक्खो चेव जो तारिसे असुइठाणे भमरं निमंतियवंतो' । इओ य भमरो सोच्छाहं सव्वं पि उज्जाणसोहं कीडगस्स दरिसेइ, जहा – 'एत्थ जूइ-जाइमालइ-चंपग-पाडल-मचकुंदाईणि विविहवण्ण-सुयंधसोहियाणि पुष्पाणि संति, तत्थ उ नाग-पुन्नागचंपगासोग-बउल-तिलय-अंब-निंबाइणो रुक्खा विलसंति, पुणो तत्थ नाऽइदूरे ठाणे लहुगमेगं तलायं अत्थि जस्स निम्मलजलंमि पउम-कुमुय-कमल-रत्तुप्पलाईणि पंकयपुप्फाई वियसियाई, तेसिं च मज्झे हंसजुवलयाई रमंति । कमलाई दट्ठण कीडओ अईव हरिसनिब्भरो जाओ । तेण चिंतियं – 'कहं विय सुंदराणि एयाणि कमलाणि ! जइ हं एगवारमेव ताइं फरिसेमि तेसिं च सुयंधं अग्घाएमि ता सोहणं, तओ मे जइ जीवियं पि णस्सेज्ज तहा वि न का वि चिंता । भमरो उ आणंदाइरेगेण तं सव्वं पि दरिसेंतो वण्णणं च कुव्वंतो अग्गे पत्थिओ । कीडगो पुण तलायसमीवं गओ । तलायतीरंमि चेव तेणेगं पत्तयं दिटुं, तओ सो सव्वसत्तीए तंमि चडिओ । तं च पत्तयं सणियं सणियं जलंमि वहमाणं कमलस्स पासे समागयं, तओ सो कीडगो कमलमुणालमवलंबिऊण उवरिं चडिओ कमलदलाण मज्झे य गंतृणुवविट्ठो । तओ कमलदलाण सुउमालं फरिसं मयरंदस्स सुरहिगंधं तलायजलनिमित्तं च सीयलयं अणुहवंतो सो तत्थ चेव निद्दावसो जाओ । इओ य भमरो तं अपेच्छंतो चिताउरो जाओ, जहा – 'कत्थ सो गओ? उज्जाणाओ सगिहं गंतुं मग्गं पि न जाणंतो सो जइ कत्थ वि विट्ठो हवेज्ज ता हं किं करिस्सं? ममोवरि विस्संभं काऊण सो एत्थ आगओ, मए उण तस्स संभालणं न कयं !' तओ भमरेण सव्वमवि उज्जाणं तस्सुद्धिकए निरिक्खियं, परं सो कत्थ वि न दिट्टो । ताव य संझाकालो जाओ, सव्वाणि य कमलाणि मउलिउमारद्धाई। कीडगो वि मउलिए एगंमि कमले निद्दापरव्वसो सुत्तो आसि । अओ भमरेण नोवलद्धो । अह बिइए दिणे गोसंमि देवपूयणत्थं बहूणि पुष्पाणि उज्जाणाओ उद्धरिउं देउले नीयाणि, तेसु ९९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 106 107 108 109 110