Book Title: Nandanvan Kalpataru 2012 11 SrNo 29
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 109
________________ य पुप्फेसु कीडगजुयं कमलं पि अहेसि । मउलियकमलदलाण मज्झाओ कीडएण देवट्ठाणं दिटुं, घंटानाओ सुओ, दीवमाला निरिक्खिया भगवओ य दरिसणं कयं । एएण सव्वेण तस्स हिययं अहोभावेण भरियं । तेण चिंतियं – 'नूणं एसो पभावो मम मित्तस्स भमरस्स चेव अस्थि जस्स संगेण अहं सग्गतुल्ले उज्जाणे भमिउं कमलदलफरिसणसुहं च अणुहविउं देवउलं पत्तो भगवद्दरिसणं च पाविओ । भमरा ! तए मम जीवियं चेव परावट्टियं' । ताव य पूयाविही समारद्धो । पुप्फेहिं भगवंतं अच्चेंतेण अच्चगेण कमलपुष्पं भगवओ मउडे आरोवियं । तं दट्ठण कीडगेण चिंतियं जं - 'जस्स देवट्ठाणस्स सोवाणाण फरिसं पि काउं न अरिहो हं सो अज्ज देवदंसणं पत्तो, तत्तो वि सोहग्गवसेण देवमत्थए ठाविओ । महुयरा मित्ता ! तुज्झ संगण पेच्छ हं कं अवत्थं पाविओ म्हि ! धण्णो खु तं जो मं नरगाओ उद्धरिऊण एत्थ आणीअ' । अह निच्चकमाणुसारं पहाए सव्वाई पि देवपूयाए पुप्फाई गंगाणदीए पवाहे परिट्ठवियाइं । तत्थ कमलं पि आसि कमलमज्झे य कीडगो वि । तेण धण्णत्तं अणुहवंतेण विचारियं जं - 'अहो ! मे सोहग्गस्स अवही चेव णत्थि ! सव्वहा गरहणिज्जाओ तारिसाओ असुइठाणाओ हं अज्ज परमपवित्तं गंगाणइं पाविओ म्हि मम मित्तस्स भमरस्स पहावेणं । मह जीवियं सव्वहा सहलं जायं । जइ अज्ज वि तस्स मित्तस्स दरिसणं हवेज्ज तो कयण्णुयं दरिसिऊण अंतिममापुच्छणं करेमि ताव' । इओ य भमरो वि सव्वत्थ तं गवेसंतो तलायदिसिं गओ । तत्थ य केणइ कहियं जं - 'कीडगो कमलपुप्फमज्झे सुत्तो आसि, तं च कमलपुष्पं देवपूयत्थं गहियमत्थि' । तत्तो सो सिग्घं चेव देवालयं पत्तो, तत्थ य तं गवेसंतो दिट्ठवंतो जं सव्वाणि पुष्पाणि गंगापवाहे छड्डियाणि त्ति । तओ सो गंगापवाहोवरि उद्दुतो इओ तओ जाव निरिक्खइ ताव कीडगेण सो सच्चविओ। उच्चसरेण तेण कहियं – 'भो महुयरा ! मित्त ! मह तुहदसणस्स चेव अहिलासो आसि, भगवओ किवाए सो वि पूरिओ मे मणोरहो जाओ' । भमरेण कहिअं - 'खमसु मेऽवराहं मित्त !, मह कारणाओ ते एरिसी दसा जाया, किंतु मा चिंतं कुणसु, अहं इण्हि चेव तुह रक्खणत्थं पयत्तं करेमि' । ताहे कीडएण भणियं – 'मित्ता ! पढमं मे कहणं सुणसु ताव - तुम्हारिसस्स सज्जणमित्तस्स संगेणऽहं असुइठाणाओ नियत्तो उज्जाणसरिसे उत्तिमे ठाणे समागओ, तओ कमलपुप्फेणं संगओ हं देउलं पत्तो देवमउडंमि य चडिओ, तत्तो य परमपवित्ताए गंगानईए पुण्णपवाहे पवहिउं सोहग्गं पत्तो । इयाणिं मम न को वि जीवियाहिलासो, केवलं तुह संगेण मह जीवणं पल्लढें तेण तुह उवगारं मण्णेमि मित्ता !....' । भमरेण अंसुपुण्णनयणजुत्तेण कीडयं रक्खिउं बहवे पयत्ता कया किंतु न ते सहला जाया। कीडओ उ आणंदेण कमलपुष्प॑मि ठिओ गंगानईए पवहिओ, भमरो य चिराय तं विलोइअवंतो । १०० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 107 108 109 110