Book Title: Nandanvan Kalpataru 2012 11 SrNo 29
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्रीतिभाजनीभूतः कश्चन पत्रकारः स्वपुस्तिकायां "कुटीकलावित्समीपे आगतः संस्कृतिविभागः'' इति शीर्षिकामलिखत् । ___मुख्यमन्त्री सहोद्योगिनोऽधिकारिणः पत्रकारांश्च वीक्षमाणः "कुतोऽप्यागताय अत्राऽनाथवत्पतितायाऽस्मै निर्धनकलाकारायाऽस्माकं सर्वकारः परिहारधनं वितरति । अस्य स्वग्रामे निवेशनं गृहं चाऽस्मै प्रदातुमिदानीमेव स्थलीयानधिकारिण आदिशानि । किन्तु समावेशव्याजेनैतादृशान् निर्धनकलाकारान् विरोधिपक्षा नोपयुञ्जीरन् । तद्वारा स्वार्थसाधनस्य मूर्खतां ते परित्यजेयुः । इयं दुरदृष्टसङ्गतिः । एतादृशं कुकृत्यमस्मदीयं प्रशासनं न सहते । कर्नाटकराज्यजनता च न क्षाम्यति । अपि तु खण्डयति'' इत्यब्रवीत् । गृहमन्त्री युवजनसंस्कृतिमन्त्री अन्ये च सम्मति सूचयितुं शिरांस्यान्दोलयन्ति स्म ।
निर्धनकलाकाराय सिद्धज्जाय दीयमानं परिहारधनं चाऽऽश्वासनं सचित्रं ग्रहीतुमुत्सुकाश्छायाग्राहकाः सन्नद्धा अतिष्ठन् । कतिपयक्षणानन्तरं मुख्यमन्त्री अवधानं दत्त्वा सिद्धज्जमपृच्छत् "अज्ज ! तव को ग्रामः ?" इति ।
"को ग्राम इति कथं वच्मि तात ! ? पूर्वसीमायाः शैलमादेश्वरस्य स्थलं मम । ह्योऽत्र जनभरितेऽस्मिन् कानने आगत्य निपतितोऽस्मि । आत्मज इवाऽऽगत्य त्वं मम कष्टं विचारयसि तात ! । कस्त्वं भोः !" इति सिद्धज्जोऽपृच्छत् ।
अपूर्वामिमां वचनधोरणीमाकर्ण्य तत्र स्थिताः सर्वे स्वीयानि वचनानि विरमय्य मूका अभवन् । मुख्यमन्त्रिणो मुखात्स्वल्पकालं न काऽपि वाक् निःसृता । सिद्धज्जः पुनस्तमपृच्छत् "अपि भोः ! तव कति पुत्राः ? ते पुत्राश्च तव भार्या च कुशलिनः खलु ?" । सतां पदानां गानं, ग्रामाद् ग्राम प्रति गमनं, पुरो दृष्टानां योगक्षेमविचारणं च विना, नाऽन्यत् किमपि जानाति स्म सिद्धज्जः । स तदेव मुख्यमन्त्रिणमपि अपृच्छत् । हृदयान्तरालादुत्थिते तद्वचसि काऽपि श्लथता वा कृत्रिमता वा, कोऽपि सङ्कोचो वा नाऽऽसीत् । तथाऽपि जातस्याऽपघटनस्य वेदनया सिद्धज्जस्य ध्वनिः किञ्चित् कम्पते स्म ।
केनाऽपि कदाऽप्यकृतः कुशलप्रश्नस्तेन वृद्धेन कृत इति मुख्यमन्त्रिणोऽन्तःकरणमा भवति स्म । एतादृशाय ज्येष्ठाय जनपदकलाकाराय पूर्णहस्तेन धनसाहाय्यं दातव्यं, तदेव सम्यगिति मुख्यमन्त्री "अज्ज, किं वाञ्छसि ? यदिच्छसि तद् दापयिष्यामि'' इति साश्वासनानि वचनान्यब्रवीत् । सिद्धज्जो मुख्यमन्त्रिणं केवलेन कुतूहलेनैक्षत । परितः स्थिता अधिकारिणः, मार्गनिर्माणव्यवसायिनः, गिरिशैलखनिस्वामिनः, मुख्यमन्त्रिसुरक्षायै समागता आरक्षकाधिकारिण इति सर्वे नानाप्रकाराणि वसनानि धृत्वा शोभन्ते स्म । हस्तयोः कटकौ, कण्ठे लम्बमानाः स्वर्णमालाः, हस्ताङ्गुलीषु वज्राङ्गलीयकानि, नेत्ररक्षकं कालकाचमुपनेत्रमिति तेषां वेषः । अपि च समयानुसारेणोपयोगाय पुष्पगुच्छं कुसुमहारं, धनभस्त्रिकां छुरिकां शस्त्रं च स्ववस्त्रान्तरेव निगृहितवन्त इव स्थिताः सिद्धज्जमेव निर्वचनं पश्यन्ति स्म ।
परस्तान्मन्त्रिमण्डलस्य पुनारचनायां यदि स्वस्मै सूक्तं स्थानं न कल्पयिष्यते, तर्हि मुख्यमन्त्रिणमेव
८२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110