Book Title: Nandanvan Kalpataru 2012 11 SrNo 29
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अओ तुम्ह अद्धजीवणं निप्फलं गयं' । पुणरवि सेट्टिणा पुढे – 'हे मुक्ख ! तुं वावार-दव्वज्जणकलं जाणेसि न वा ?' । तेणुत्तं 'अहं नावाचालणं विणा किमवि नाऽवगच्छेज्जा' । सेट्ठिणा उत्तं -"तओ तुम्ह पाओणजीवणं निष्फलं गयं"। एरिसवत्ताए विज्जमाणीए समाणीए अण्णवमज्झमि पचंडो वाओ पाउब्भूओ, "पवहणंपि सयसिक्करमहुणा होस्सइ"त्ति णाऊण नाविएण उत्तं – 'हे सेट्ठि ! तुम्ह तरणनाणं अत्थि न वा ?' । सेट्ठिणा कहिअं - 'हं सव्वं अन्नं जाणामि, किंतु तरणनाणं मम नत्थि' । तया नाविगो आह – 'हे सिरिमंत ! अहुणा इमं पवहणं मम आहीणं नत्थि, अईव पचंडवाएण पणोइअं समीववट्टिसिलाए तुट्टिस्सइ, सयसिक्करं च हविस्सइ, मज्झ पाओणजीवणं निष्फलं गयं, तुम्ह उ सव्वं जीवणं मुहा गयं, मम हि तरणनाणं अत्थि, तेण समुदस्स पारं पाविस्सं, तुम एत्थ समुद्दे बुड्डिस्ससि इअ कहितो सो नाविगो सिलप्फालिअनावाए सयखंडिअजायाए समुद्दे पडिऊण पारं पत्तो, सेट्ठी उ तरणनाणाभावे समुइंमि बुड्डिओ। एवं सव्वाओ कलाओ सिक्खिऊण जो भवसमुद्दतरणाय धम्मकलं न सिक्खित्था सो सेट्ठी विव भवसमुद्दे मज्जइ ॥ उवएसो
सरीरमाहु नाव त्ति, जीवो वुच्चइ नाविओ । संसारी अण्णवो वुत्तो, तं तरंति 'महेसिणो ॥ धम्मनाणविहीणस्स, सेट्ठिणो अद्धिमज्जणं । दट्ठणं 'तरणब्भासे भावओ उज्जमेह भे' ॥ तरणब्भासे सेट्ठिनाविआणं कहा समत्ता ॥
सूरीसरमुहाओ (४) तिव्वपावोदए कालसोअरिअस्स कहा
घोरहिंसापसत्ताणं, समाही न कया वि खु ।
कालसोअरिओ नायं, मच्चुकाले मइच्चुओ ॥ रायगिहे नयरंमि सेणिओ नाम राया आसि । तम्मि नयरे कालसोअरिओ नाम सूणावई अत्थि । सो अभव्वो दिणे दिणे महिसपंचसयं हणेइ । तओ तेण घोरहिंसाए सत्तमनरगपुहवीओ वि अब्भहियं पावमुवज्जिअं । चरमकाले सो सोलसमहारोगेहिं गहिओ । अइतिव्वासुहकम्मोदएण सो पंच वि इंदियत्थे विवरीए वेएइ – सुहविसए असुहे अणुहवइ । तस्स सुलसो नाम पुत्तो अभयकुमारमंतिस्स संगेण धम्मिट्ठो संजाओ अस्थि । सव्वायरेण पिउस्स वाहिपडियारं कारेइ । तह वि सो कत्थ वि रइं न लहेइ, ताहे सुलसो नियमित्तं अभयकुमारं पुच्छेइ । अभयकुमारो भणेइ - 'हे भद्द ! तुम्ह पिउणा जीवहिंसाओ घोरपावं समज्जिअं, तं असुहकम्मं इह भवे उइण्णं, ता इंदियाणं जं पडिकूलं होज्जा तं कुणसु - "कंटकसेज्जाए एअं ठवेहि, न उ सुहसिज्जाए, असुइमलमुत्ताइणा विलिंपेसु, मा चंदणेहिं, पिबावसु खारतिक्खदुग्गंधनीराइं, १. महर्षयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110