Book Title: Nandanvan Kalpataru 2012 11 SrNo 29
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 101
________________ प्राकृतविभागः पाइयविनाणकहा आ. श्रीविजयकस्तूरसूरिः (१) धम्मोवएससवणे पुत्तलिगातिगस्स कहा सद्धम्मस्सवणे जोग्गा, सोयरा कहिया तिहा । पुत्तली-तितयस्सेह, दिटुंतो पण्णविज्जइ ।। भोयनरिंदसहाए एगया को वि वइएसिओ समागओ । तया तीए सहाए कालीदासाइणो अणेगे विउसा संति । सो वेएसिओ नरिंदं पणमिअ कहेइ – “हे भोयनरिंद ! अणेगविउसवरालंकियं तुव सहं नच्चा पुत्तलिगातिग-मुल्लंकण तुम्ह समीवे हं आगओ म्हि" एवं कहिऊण सो समुच्चत्त-वण्ण-रूवं पुत्तलिगातयं रण्णो करे अप्पिऊण कहेइ – “जइ सिरिमंताणं विउसवरा एआसिं उइअं मुल्लं करिस्संति, तया अज्ज जाव अन्ननरवरसहासु जएण मए लद्धा जे विजयंकंकिआ लक्खचंदगा ते दायव्वा, अन्नह अहं विजयंकचिन्हिअं सुवण्णचंदगमेगं तुम्हाओ गिहिस्सं" । रण्णा ताओ पुत्तलीओ मुल्लकरणत्थं विउसाणमप्पिआओ । को वि विउसो कहेइ - "पुत्तलिगागयसुवण्णस्स परिक्खं णिहसेण हे मणिगारा ! तुम्हे कुणेह, तुलाए वि आरोविऊण मुल्लं अंकेह" । तया सो वइएसिओ ईसिं हसिऊण कहेइ - "एरिसप्पयारेण मुल्लनिरूवगा जयंमि बहवो संति, अस्स सच्चं मुल्लं जं सिया, तं णाउं भोयनरिंदसभाए समागओ म्हि" । एवं सोच्चा पंडिआ पुत्तलिगाओ करे गहिऊणं सम्मं निरूविति, परंतु पुत्तलिगातिगस्स रहस्सं णाउं न तीरंति । तया कुद्धो नरिंदो वएइ – “एयाइ महईए परिसाए किमु को वि एयासि मुल्लं काउं न समत्थो ?, धिद्धि तुम्हाणं"। तया कालीदासो कहेइ – “दिणत्तएणाऽवस्सं मुल्लं काहामि' त्ति कहिऊण सो पुत्तलिगाओ गहिऊण घरंमि गओ । वारंवारं ताओ दट्टण बहुं विआरेइ । सुहुमदिट्ठीए ताओ निरिक्खेइ । तया ताणं पुत्तलीणं कण्णेसु छिद्दाइं पासेइ, पासित्ता तेसु छिद्देसु तणुगं सलागं पक्खिवेइ, एवं सव्वाओ सलागापक्खेवेण निरूविअ तासिं मुल्लं पि अंकेइ । तिदिणंते नरिंदसहाए गच्चा निवस्स पुरओ कमेण ताओ ठविऊण तेण वुत्तं – “पढमाए पुत्तलिगाए मुल्लमेगकवड्डिआत्तं, बीआए एगं रूवगं, तइआए मुल्लमेगलक्खरूवगमत्थि" । तं मुल्लं सोच्चा सव्वा सहा अच्छेरमग्गा जाया । वइएसिएण कहिअं - "एएण सच्चं मुल्लमुत्तं, ममावि तं चिअ अणुमयं" । राइणा कालीदासो पुट्ठो - "तुमए समपमाणवण्ण-रूवाणं एआसिं कहं विसमं मुल्लं कहिअं?" ति । कालीदासो कहेइ - "हे नरिंद ! मए पढमपुत्तलिगाए मुल्लं ९२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110