Book Title: Nandanvan Kalpataru 2012 11 SrNo 29
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
समागत्य स्वीयभुषुण्डेः सर्वा अपि गुलिका ममोरसि प्रक्षिपेत् तदा तस्मै धन्यवादान् समर्प्य म्रियेय - इत्यपि कल्पनां कृतवानहम् । किन्तु न कोऽपि चमत्कारो जातः प्रत्युत पङ्क्तौ स्थिता जनाः क्रमशो विरलीभूताः । अधुना तु ममाऽग्रतः केवलं द्वित्रा एव जना अवशिष्टा आसन्' ।।
'उद्घोषकाय किं वा कथयिष्याम्यहम् ?' इत्येव चिन्तयन्नहं स्थित आसीत् तदैव किञ्चिदविचिन्तितं जातम् । नीतिशास्त्रं तु किमपि वदेत् खलु, तथाऽपि मूर्खतामाचरतोऽपि जनस्य सहायमीश्वरप्रेरितः कश्चन करोत्येव । मत्पृष्ठतः कस्यचित् शब्दाः श्रुता मया - 'कृपया क्षम्यताम् ! कि भवानेव स सज्जनो येन डोबीग्री-इत्यस्य चित्रं क्रीतं खलु ?' मयोक्तं - 'कस्य चित्रमस्ति तदिति नु नैव जानाम्यहं, किन्तु मयैव तत् क्रीतमिति तु सर्वथा सत्यम्', इत्युक्त्वा मया पृष्ठतो विलोकितं तदैको वितारको दृष्टः ।'
'भगवतः साक्षात्कारो न मया कदाऽपि कृत आसीत् किन्तु तदात्वे मयाऽनुभूतं यदयं न वितारकोऽपि तु भगवदवतार एव ! यतो मया पृष्ठतो विलोकितमात्र एव तेन पृष्टं – 'यदि भवते त्रिसहस्रं रूप्यकाणि दीयेरन् तदा किं भवान् तच्चित्रं विक्रीणीयाद् वा ?' श्रुतमात्रे तस्य प्रश्ने प्रथमं त्वहं मे शरीरेऽङ्गल्यग्रेण संदश्य निर्धारितवान् यन्नाऽहं स्वप्नं पश्यामि । तदनु देवदूतमिव भासमानं वितारकं हर्षातिरेकेणाऽऽशिश्लिक्षुरपि तस्मै च कोषस्थं सर्वमपि धनं दित्सुरप्यहं न जाने कयाऽप्यन्तःप्रेरणया वाणिज्यवृत्तिमाश्रित्य गभीरतयाऽकथयम् – 'अहं चित्रं तु विक्रेष्यामि, किन्तु न त्रिसहस्रेणाऽपि तु सार्धत्रिसहस्रेण !' ।'
_ 'सोऽपि यथागतं प्रतिगतः क्षणार्धेन च प्रत्यागतः सार्धत्रिसहस्रेण सह ! ततो मया सहस्रं कोषे निक्षिप्तं, सार्धद्विसहस्रेण च चित्रं क्रीत्वा तस्मै प्रदत्तम् । तावता दूरत इदं सर्वं निरीक्षमाणो मे सुहृन्मत्समीपमागतः । इदानीं हास्यं ममाऽऽस्ये विलसमानमासीत् तन्मुखं च किञ्चिदिव विषण्णं प्रतिभाति स्म । ततः सहसैव किञ्चिद्धसितुं प्रयतमानः स मामुक्तवान् – 'भोः ! साहसिक ! अधुना सग्धिस्तु भवता प्रदातव्या, यतो मत्कारणादेव त्वं 'ताजमहाल'मागतवान् सहस्रं चोपार्जितवान्' । तदा मयोक्तं सन्धि तु गृहे दास्यामीह तु सपीतिमेव दास्ये । चलतु कॉफीपानार्थम्' ।'
'वदन्तु महोदयाः ! कथमस्मान् भगवान् परीक्षते रक्षति च खलु !' इत्युक्त्वा तेन सज्जनेन यदा स्ववृत्तं समर्थितं तदैवाऽस्माभिर्जातं यत् स्तोकवेलायामेव प्रभातं भविष्यतीति । ततः सर्वे 'बाढं बाढ'मित्युच्चारयन्तः स्वस्वावासं प्रतिगताः ।
अहमपि प्रत्यागतः । किन्तु विचारयामि केवलं यदिदानीं तु तादृशो युगो व्यतीत एव खलु !!
[E.V.LUCAS इत्यस्य TIGHT CORNER इति कथाया
ज्योति-वैद्येन विरचिताद् बूरे फंसे- इति गूर्जररूपान्तरात् अनूदितमिदम् ।]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110