Book Title: Nandanvan Kalpataru 2012 11 SrNo 29
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 11
________________ पञ्चवर्गविनिर्मुक्तं श्रीमहावीराष्टकम् आचार्यश्रीविजयनेमिसूरीश्वरशिष्यः प्रवर्तकमुनिश्रीयशोविजयः पञ्चेन्द्रियदमं देव्यं पञ्चज्ञानोपदेशकं पञ्चवर्गविनिर्मुक्तं स्तोष्ये वीरं जिनेश्वरम् ॥१॥ अव विश्वाश्रयो वीर ! शिवावासः सुरेश्वर ! श्रीषूष ! शिष्यशासाय स्वास्य ! श्रिया विलालस ! ॥२॥ श्रीवर: श्रेयसे साररावास्यः स सुरेश्वरः सर्वेषां लालसाहासः शीलशाली शिवावहः ॥३॥ वरैश्चर्येव विश्वस्य सर्वाय सहसा वर । श्रीवीरेशसुरावि उल्लासय शिवश्रियम् ॥४॥ सुरासुरसुसेव्याहिं सूरिं शूररवं वरम् । सरलं सुरवं सस्यं सुरं सेवे ऋषीश्वरम् ॥५॥ यस्येश्वरस्य सारस्य सर्वाशाविलसं यशः । श्रेयःसुरसुवल्ली वः सोऽयं वीर: शिवाय वै ॥६॥ सर्वांहससुसंहारं सर्वावं सुरवेश्वरम् ।। अरुषं संश्रये वीरं शशिलेश्यं वशीश्वरम् ॥७॥ सुरसः सुरवो यस्य वीर: सेव्यः शिवाय वः । स्वेरीशाश्रेयलासाहिः सोवार्यवीर्यशाल्ययम् ॥८॥ सर्वसारं न वीरं सूर्यलासं सुरेश्वरम् । हेयाहेयसुशासेशं संश्रये सावशोऽवशः ॥९॥ इतिश्रीसकलसुरासुरेन्द्ररेन्द्रविवन्द्यपादारविन्दाचार्यवर्यश्रीमद्विजयनेमिसूरीश्वरशिष्यप्रवर्तक यशोविजयविरचितं पञ्चवर्गविनिर्मुक्तं श्रीमहावीराष्टकं समाप्तम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110