Book Title: Nandanvan Kalpataru 2012 11 SrNo 29
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 32
________________ बालकाव्यम् कलहप्रिय: चम्पकचटकः डॉ. हर्षदेव माधवः चम्पकचटकः कलहप्रियोऽस्ति दिवसे कुरुते निद्राम् । संलापे ब्रूते अनृतं च ___ कुरुते सदैव निन्दाम् ॥ परिहासे क्रुद्धो भूत्वा ननु परुषं कथयति शीघ्रम् । वक्रो भूत्वा व्यवहारेषु सदा दुनोति स्वमित्रम् ॥ वीक्ष्य दर्पणे स्वप्रतिबिम्बं करोति चचप्रहारम् । पिशुनः कथयति किमपि रहस्यं सुहृदो विना विचारम् ॥ शुको नवीनो मिता सारिका श्रवणः काकः चपलः । मनीषा नाम कपोती सन्ध्या काकी भेकः विमल: ॥ सर्वे मिलिताः अहो कीदृशी ! चम्पकस्य दुर्जनता ! अधुना तेन न मैत्री शक्या तरिमन् नाऽस्ति सुजनता ॥ सर्वैः अधुना कृता प्रतिज्ञाः संलापो न हि तेन । नैव च क्रीडा, नैव भोजनम् । अलं तेन गमनेन ॥ 'इट्टाकिट्टा' वयं त्वया सह मैत्री नहि करवाम। २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110