SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ बालकाव्यम् कलहप्रिय: चम्पकचटकः डॉ. हर्षदेव माधवः चम्पकचटकः कलहप्रियोऽस्ति दिवसे कुरुते निद्राम् । संलापे ब्रूते अनृतं च ___ कुरुते सदैव निन्दाम् ॥ परिहासे क्रुद्धो भूत्वा ननु परुषं कथयति शीघ्रम् । वक्रो भूत्वा व्यवहारेषु सदा दुनोति स्वमित्रम् ॥ वीक्ष्य दर्पणे स्वप्रतिबिम्बं करोति चचप्रहारम् । पिशुनः कथयति किमपि रहस्यं सुहृदो विना विचारम् ॥ शुको नवीनो मिता सारिका श्रवणः काकः चपलः । मनीषा नाम कपोती सन्ध्या काकी भेकः विमल: ॥ सर्वे मिलिताः अहो कीदृशी ! चम्पकस्य दुर्जनता ! अधुना तेन न मैत्री शक्या तरिमन् नाऽस्ति सुजनता ॥ सर्वैः अधुना कृता प्रतिज्ञाः संलापो न हि तेन । नैव च क्रीडा, नैव भोजनम् । अलं तेन गमनेन ॥ 'इट्टाकिट्टा' वयं त्वया सह मैत्री नहि करवाम। २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy