SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ उक्तं सर्वैः विमुखैः चम्पक ! तब न सुहृदो न भवाम ॥ कोऽपि न वदति, कोऽपि न लपति चम्पक एष उदासः । नैव च क्रीडा, कोऽपि न विहसति नास्ति कथा-परिहासः ॥ मातुः पाश्र्चे गतः चम्पकः मात्रा ज्ञातं सर्वम् । चम्पकस्य दोषान् निर्दिश्य मात्रा कथितं सत्यम् ॥ 'वत्स ! न कलहः कर्तव्यश्च अनृतं नहि वक्तव्यम् । नैवैकेन यदुक्तं कस्मै कदापि तत् कथनीयम् ॥ मित्रैः सह सौहार्द कार्य मिष्टभाषया वाच्यम् । क्रोधः शत्रुः क्रुधा भाषणं पषं वाक्यं त्याज्यम् ॥ चम्पकेन गत्वा मित्रेभ्यः क्षमा प्रार्थिता सद्यः । ऋजुतायुक्तां मैत्री तैः सह कर्तुं गृहीतः शपथः ॥ अधुना सर्वे चम्पकेन सह स्निग्धतया भाषन्ते । क्रीडामग्नाः सर्वे वृक्षे हर्षयुताः वर्तन्ते ॥ त्यक्त्वा अनृतं मैत्र्यां नित्यं पैशुन्यं खलु त्यक्त्वा वदन्तु प्रियवाणी क्रीडन्तु प्रसलहृदयाः भूत्वा ॥ 8, RajTilak Bunglow, Nr. Abadnagar, Bopal, Ahmedabad-380058 २४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy