________________
पयोहिमैः श्वेता वृक्षाः, तान्
__ लेढि ननु मार्जारी मेघधनोः खण्डाः शारवासु
नृत्यति तले मयूरी । नैव लेखनी, नैव पुस्तकं
गृहकार्यं नहि स्यूते । अवकाशः शालायां नूनम्
__ अद्य कोकिलः ब्रूते । तदैव सरला चटका माता
कथयति तां सानन्दम् । “जाते ! जन्मदिनं तव अद्य
__ क्रीडतु दिनपर्यन्तम् ॥ जन्मदिने किं सुखं केवलं
नैव दु:खं नहि पठनम् । खानं पानं तथा नर्तनं
___ पुष्पैः सार्धं भ्रमणम् । प्रतिदिवसं ननु जन्मदिनं हि
भवेत् तदा न हि चिन्ता । माता विहसति कथयति बाले ।
त्वं तु प्रमत्ता मुग्धा । जन्मदिनं तु प्रतिवर्षं भोः ।
एकवारमायाति । पुनः प्रतीक्षां कृत्वा कृत्वा
वर्षं पुनरपि याति ॥
बालाः ! पठनं सदैव कार्य
___ लाभः पठन-श्रमेण । साफल्यं प्राप्तव्यं नूनं
महता परिश्रमेण ॥
8, RajTilak Bunglow, Nr. Abadnagar, Bopal, Ahmedabad-380058
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org