SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ पयोहिमैः श्वेता वृक्षाः, तान् __ लेढि ननु मार्जारी मेघधनोः खण्डाः शारवासु नृत्यति तले मयूरी । नैव लेखनी, नैव पुस्तकं गृहकार्यं नहि स्यूते । अवकाशः शालायां नूनम् __ अद्य कोकिलः ब्रूते । तदैव सरला चटका माता कथयति तां सानन्दम् । “जाते ! जन्मदिनं तव अद्य __ क्रीडतु दिनपर्यन्तम् ॥ जन्मदिने किं सुखं केवलं नैव दु:खं नहि पठनम् । खानं पानं तथा नर्तनं ___ पुष्पैः सार्धं भ्रमणम् । प्रतिदिवसं ननु जन्मदिनं हि भवेत् तदा न हि चिन्ता । माता विहसति कथयति बाले । त्वं तु प्रमत्ता मुग्धा । जन्मदिनं तु प्रतिवर्षं भोः । एकवारमायाति । पुनः प्रतीक्षां कृत्वा कृत्वा वर्षं पुनरपि याति ॥ बालाः ! पठनं सदैव कार्य ___ लाभः पठन-श्रमेण । साफल्यं प्राप्तव्यं नूनं महता परिश्रमेण ॥ 8, RajTilak Bunglow, Nr. Abadnagar, Bopal, Ahmedabad-380058 २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy