Book Title: Nandanvan Kalpataru 2012 11 SrNo 29
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 31
________________ पयोहिमैः श्वेता वृक्षाः, तान् __ लेढि ननु मार्जारी मेघधनोः खण्डाः शारवासु नृत्यति तले मयूरी । नैव लेखनी, नैव पुस्तकं गृहकार्यं नहि स्यूते । अवकाशः शालायां नूनम् __ अद्य कोकिलः ब्रूते । तदैव सरला चटका माता कथयति तां सानन्दम् । “जाते ! जन्मदिनं तव अद्य __ क्रीडतु दिनपर्यन्तम् ॥ जन्मदिने किं सुखं केवलं नैव दु:खं नहि पठनम् । खानं पानं तथा नर्तनं ___ पुष्पैः सार्धं भ्रमणम् । प्रतिदिवसं ननु जन्मदिनं हि भवेत् तदा न हि चिन्ता । माता विहसति कथयति बाले । त्वं तु प्रमत्ता मुग्धा । जन्मदिनं तु प्रतिवर्षं भोः । एकवारमायाति । पुनः प्रतीक्षां कृत्वा कृत्वा वर्षं पुनरपि याति ॥ बालाः ! पठनं सदैव कार्य ___ लाभः पठन-श्रमेण । साफल्यं प्राप्तव्यं नूनं महता परिश्रमेण ॥ 8, RajTilak Bunglow, Nr. Abadnagar, Bopal, Ahmedabad-380058 २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110