Book Title: Nandanvan Kalpataru 2012 11 SrNo 29
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 65
________________ केन्द्रसर्वकारस्य सैनिका दिवानिशं तत् शून्यतमं भवनमनिमेषपक्षमपाता रक्षन्ति । तत्राऽन्तरपार्श्वयोरेव भित्तौ संस्कृतभाषात्मकं नागरलिपिमयं प्राचीनं भोजराजस्य शासनलेखफलकं दृष्ट्वा प्रथममेव मुदिता वयम् । ततो दाक्षिणात्यमन्दिरशालाकल्पे तस्मिन् भवनेऽग्रे एका वेदिकां तत्पार्वे दारुमयीमेकां निश्रेणि दृष्टवन्तः । द्वात्रिंशत्सालभञ्जिकानिःश्रेणिरियमिति च ज्ञातवन्तः । निःश्रेणिर्न समीचीना यतःकुतश्चिदानीय स्थापितेव भाति । सत्यं न जानामि । तत्पार्श्वे नूतनमुर्दूभाषालिपिलिखितं कृष्णशिलाफालकं भित्तिलग्नं दृष्टम् । नानलिपिज्ञतया मया तत् फलकं नूतनैर्भवनाक्रमणशीलैस्तुरुष्कर्बलात् स्थापितं स्यात् - इत्यभ्यूढम् । सत्यमितः शतवर्षेभ्य आरभ्य मुस्लिमानामत्राऽऽक्रमणं दृश्यते न्यायालये व्यवहारश्च प्रवर्तत एवेति । भारतकेन्द्रीयस्थानधूर्ता एव केचन अत्र मामलां = व्यवहारं फैसलं = न्यायपूर्तिविशिष्टं च कर्तुं नाऽवकाशं ददति, वोटाख्यजनसङ्ग्रहग्रहणदुराशया मुस्लिमतोषणार्थमिति परिसरजनेभ्य ज्ञातवान् । सरस्वतीभवनस्य दक्षिणबाह्यभित्तिमाक्रम्य मसजिद्स्थानं निर्मितम् । यद् भवनोदरस्य महान् पिटकग्रन्थिरिव कूष्माण्डाकारो गोळाकारः संलग्नो दृश्यते । व्यवहारं समापयितुं मुस्लिमानुगा हिन्दव एव केचन नेच्छन्ति न त्वत्रत्या मुस्लिमा इति । कांग्रसीया एव व्यवहारं जीवयन्तीति मुस्लिमैरेवोक्तम् । को नाम प्रलयः ? अस्मदीयं किप्यस्माभिर्नाऽनुभोक्तुं शक्यते इत्येव प्रलयः । 'अद्य धारा निराधारा' इति गूर्जरकालिदासस्य वचनम् - अद्य धारा दुराधारा इति पठितुं युक्तम् । किन्नामैतत् ? भारतमेव दूरतम् इत्यपि वक्तुं युक्तम् । एवमेव महाराजप्रवरसेनस्य तत्कालकालिदासमुखेन सेतुबन्धाख्यप्राकृतमहाकाव्यकारयितू राजधानी दुर्गञ्च मुख्यस्थानेष्वनतिचिरेण मुस्लिमैराक्रान्तं दृश्यते । अधुनातनमहाराष्ट्रविदर्भप्रदेशे नागपुराददूरे बार्धाजिल्लायां 'पवनार प्रदेशे तस्य शिथिलं दुर्गं 'धाम'नदीतीरे द्रष्टव्यम् । तस्य राज्ञो ग्रीष्मसौधोद्यानमेव तुरुष्कै शितं महात्मना विनोबाभावेमहाशयेन स्वकरकुद्दालखननादिभिः समीकृत्य स्वाश्रमकरणेनोज्जीवितं तत्र प्राचीनसेतुबन्धकाव्याद् ज्ञायमानानां श्रीरामायणपवित्रचरित्रबोधिकानां मूर्तीनां शिल्पखण्डैाप्तं तथैव संरक्षितमद्याऽपि द्रष्टव्यम् । प्राचीनरामपादद्वयं यत्र लब्धं तत्रैव विनोबाकक्ष्यान्तरं अस्ति । तत्र च प्राक्तनशिल्पेषु कादम्बराजचिन्हचक्रं गङ्गामूर्तिरित्यादीन्यनर्घाणि । एवं भोजराजस्य यत् सारस्वतं धनं विद्याधनं तदप्याङ्ग्लानुगैर्भारतीयै शितप्रायमेव । यत् संस्कृतं देशीभाषाश्च ते सर्वकारपरायणा अवमन्यन्ते । एवं सति किमिति वा लण्डन्म्यूसियं-गतविग्रहस्य सरस्वतीति नाम दत्त्वा आनयनमात्रेण । नन्दनवनकल्पतरौ अष्टविंशतितमशाखापत्रिकायां भोजसरस्वतीविग्रहविषये विचारणा कृता । २०११ डिसंबरमासे सम्भाषणसन्देशपत्रिकायामपि । ततः पूर्वमेव सप्टेंबरमासे विदुषा रेवाप्रसादद्विवेदिना कलिकातानगरीयसत्यानन्दपत्रिकायां स्पष्टं लिखितम् - इयं काचिदप्सराः न तु भोजसरस्वती इति । तदीयलेखभाग एव २१-७-२०११ लिखितः अनेन मम लेखेन सह प्रेष्यते इति विज्ञापकः श्रीरामशर्मा । मेलुकोटे - मण्ड्यजिल्ला, कर्णाटकराज्यम्-५७१४३१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110