Book Title: Nandanvan Kalpataru 2012 11 SrNo 29
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
काव्यम् ? किमिदं सारेगमपधनिताण्डवं वहति गरिमाणम् ?" चातकः सावेशमुदतरत् "अरे बालिश ! न जानासि यदेषु दिनेषु न शृणोति कोऽपि शिखरणी, शार्दूलं, स्रग्धरां वा । ये रक्तकण्ठाः कवयः सारेगमपधनि जानन्ति त एव तालीभिरभिनन्द्यन्ते कविसम्मेलनमञ्चेषु । प्रौढान् कवीन् न कश्चन मन्यते तृणायाऽपि तत्र । ज्ञातम् ?"
मयोक्तम् - "जानामि, जानामि । मञ्चाः क्रोशन्ति स्म पुरा, सम्प्रति मञ्चा गायन्ति । किन्तु मनाङ् नेत्रमुन्मील्य पश्य । इदं कविसम्मेलनमस्ति भव्येशस्य भवनं वा ? अत्र किमिति क्रोशसि ? काव्यमेव श्रावणीयं तर्हि छन्दोबद्धं किञ्चन श्रावय । अप्रमत्तवत् ।"
___ चातक उवाच - "अरे वैधेय ! छन्दोबद्धमपि श्रावयिष्यामि तर्हि को वा रसानुभवो भविता त्वादृशे निघृणहृदये शास्त्राभ्यासकर्कशे जने ? जानासि कालिदासेनाऽपि घोषितचरं स्फुटम् !
"वेदाभ्यासजडः कथं न विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ।
शास्त्रकठोराणां जनानां कीदृशो रसानुभवो भवतीति सर्वे वयं जानीम एव । सर्वे प्रत्यहं पाठयामश्छात्रान् "निर्वासनास्तु रंगान्तर्वेश्मकुड्याश्मसन्निभाः ।" अतोऽस्यै त्रिपादिकायै यावान् रसानुभवस्तावांस्तुभ्यम् । अद्य तु त्वं छन्दोबद्ध काव्यं श्रावयितुमदिशसे माम्, किन्तु न जानासि किं यत्त्वादृशैरेव शास्त्रादेशपरवशैः प्रसेधितमासीत् – “काव्यालापांश्च वर्जयेत्" । अरे त्वादृशानां वशः प्रासरिष्यच्चेत् ते तु छन्दःस्वपि प्रतिबन्धमघोषयिष्यन् । केवलं सूत्रबद्धानि शास्त्राण्यारटयिष्यन् ।"
एतदुपरि उपमन्युः श्रौतायन उग्रमन्युरभवत् । तारस्वरेणावोचदसौ – “अरे चातक ! मा वादीश्छन्दोविषये तादृशीमाशङ्काम् । भारतभूमावस्यां छन्दसश्छटास्तु सृष्टेरारम्भादेव समुदपद्यन्तेत्यनुमीयते । पृच्छ भव्येशम् । सर्वतः प्रथमं ब्रह्मणः कण्ठं विदार्य यदा शब्दरूपिणी वाक् प्रादुर्बभूव, सा छन्दोबद्धैवाऽभूत् । मानवजातेः पुस्तकालयस्य प्रथमो ग्रन्थ ऋग्वेदश्छन्दोबद्ध एव । गद्यबद्धानि यजूंषि परस्तात्प्रादुर्बभूवुः । अस्माकं देशे समुत्पन्नः शिशुः प्रथमं छन्दसि रोदिति, एकादशेऽह्नि नामकरणानन्तरं गद्ये रोदनं प्रारभते ।" एतदुपरि प्रासरदुच्चस्वरीयो रावणरवविनिन्दकः सुहृदामस्माकमट्टहासो येन भवनोपकण्ठस्थेषु तरुषु निषण्णा विहगाः सभयमुड्डीनाः । चातक एतच्छ्रुत्वा सहर्षमवोचत् – “धन्याः स्मो वयं यद्य उपमन्यु-श्रौतायनसदृशा वेदाभ्यासजडा अपि छन्दसो महिमानं गायन्ति । "ऋतं च सत्यं यामीद्धात्तपसोऽभ्यजायते'"त्यादिश्रुतिकटूनि वाक्यान्युगिरतामेषां श्रोत्राणि काव्यरसज्ञतां मनाक् शिक्षन्तामित्युद्देशेनैव तु देशेऽस्मिन् श्रोत्रकटून् वर्णानादायाऽपि रावणसदृशैर्महामहिमभिः "जटाकटाहसंभ्रमभ्रमन्निलिम्पनिर्झरी", "धगद्धगद्धगज्ज्वलल्ललाटपट्टपावके" इत्यादि पञ्चचामरबद्धानि स्तोत्रण्यलेख्यन्त । तदाऽप्येषां कर्णकुहरेषु रसज्ञता नाऽलभत स्थानम् ।"
भव्येशभट्टेन माध्यस्थ्यं कुर्वाणेन कथितं, "मा मैवं विचिन्त्य । अस्मिन् देशे तु न केवलं श्रौतानां स्मार्तानां वाऽपि तु वेदान्तिनां, संन्यस्तचिह्नानां, जगन्मिथ्यात्वघोषिणां ब्रह्मविद्यामात्रचिन्तकानां शङ्कराचार्य
४०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110