Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication

View full book text
Previous | Next

Page 265
________________ चतुरक्षरकाण्डे नागालिगण्यावः। आभोगे चाप पुंसि स्यादारोहण इति ध्वनिः । रथे की त्वधिरोहस्य साधने चापिरोहणे ॥१०॥ स्त्रियामाश्वयुजी पौर्णमासीभेदेऽश्वयुम्युते । ना तु मास्याश्विने त्रिस्तु जातेऽश्चिन्याख्यकालके ॥ ११॥ द्वयोस्त्वाखनिको वारिचरपक्षिणि सूकरे । तटाककारे तु त्रि स्थात् त्रिपु त्वापतिकध्वनिः ॥१२॥ पादोष्णके बणिजि च द्वे तु श्येनमयूरबोः । पुंसि कालेऽधापदिको वणिजि त्रि पुमान् पुनः ॥ १३ ॥ इन्द्रनीले भवेदिन्द्रकीले चौथो पुमान् भवेत् । इन्द्रनीले चेन्द्रनीले* तथापनिक इत्ययम् ॥१४॥ वणिजि त्रिष्वथो आस्यप्रिया निष्पावसंज्ञके। धान्यभेदे स्त्रियां वक्रप्रिये तु त्रिप्वना पुनः ॥ १५ ॥ आवर्तना स्यादभ्यासे सूत्रस्य लक्ने तथा । आवृत्तौ तु नपि स्यात् तु क्लीबमास्फोटनध्वनिः ॥११॥ आस्फोटे स्त्री तु वेधन्यामास्फोटन्यथ नर्तने । रसभावामहारायैः शास्त्रोक्तै रूपकाश्रये ॥ १७॥ आभ्यन्तरं ली त्रि त्वेतदभ्यन्तरमवादिषु । आत्मनीनः सुते स्याले प्राणधारिणि दूषके ॥१८॥ अजयस्य त्वयं पाठः प्राणधारे विदूषके । अर्थयोः पूर्वयोर्लिङ्ग द्वे त्रि तूत्तरयोर्भवेत् ।। १९ ॥ आत्मने च हिते ना तु यद्यर्थस्या विदूषकः(१) । अना त्वाकलना बन्धे सलमानज्ञानयोरपि ॥ ७० ॥ 1. 'व' ग. पाठः. २. 'वा' क. रू. च. पारः. ३. 'र' क. च., 'रण' . पाठः. * 'इन्द्रकीले' इति स्यात् । $ 'वलने' ति स्यात् । 'भावर्तनं तु वसनम्' (१.३६. लो. १) इति वैजयन्ती। ६ 'यवर्थः स्याद्विदूषकः' इति पाठः स्यात् । 29..

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342