Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication

View full book text
Previous | Next

Page 300
________________ नानाथार्णवसंक्षेप कारण्डवास्यविहगे समासापत्र पूर्ववत् । महारसा तु स्ली द्रोणपुष्पीसंज्ञौषधी तथा ॥ ४६१ ॥ नीलीनानि च ना- विक्षों खजूराख्ये च पादपे । अत्रापि पूर्ववत् सादि माषपण्यो महासहा ॥ ४६२ ॥ अम्लानसंज्ञझाटे च स्त्री समासादि पूर्ववत् । महाफला स्त्री कूश्माण्डे महाजम्ब्वां च पूर्ववत् ॥ ४१३ ॥ महाश्वेता खियां क्षीरविदायी या तु वलिका । गिरिकांति विख्याता नीलायां तत्र किं च सा ॥ ४६४ ॥ कण्टकिव्रततीभेदेऽप्यत्राप्यादि पूर्ववत् । महाबुसस्तु ना धान्ये हायनाख्ये येये च ना ॥ ४६५ ॥ अत्रापि पूर्ववत् सादि महाकन्द पुनर्नपि । शुण्ठ्या पुंशण्डयोस्तु स्यालशुनेऽर्थादि पूर्ववत् ॥ ४६६ ॥ महाजानी स्त्रियां पीते घोषसंज्ञे लतान्तरे । अत्रापि पूर्ववत् सादि महापत्रः पुनः पुमान् ॥ ४६७ ॥ . तालसंज्ञद्रुमेऽत्रापि समासादिकमुन्नयेत् । महोदरी तु स्त्री मुस्तभेदे नादेयिकाहये ॥ ४६८ ॥ रावणस्य त्वमास्ये ना की तदररुजान्तरे । अत्रापि पूर्ववत् सादि कीये नुस्यान्महौषधम् ॥ ४६९ ॥ शुण्ठ्यामतिविषायां च लशुने चाथ पुनपोः। . औषधे महति स्यान् तु दशस्वपि पलण्डुपु. ॥ ४७० ॥ अन्यस्मिन्नेव लशुनादेकनाथ महाधनम् । युद्धे की पूर्ववत् सादि पुमांस्तु स्यान्महालयः ॥ ४७१ ॥ ईश्वरस्थानभेदे च विहारे परमात्मनि । अत्रापि पूर्ववत् सादि न तु * ना स्यान्महोदया ॥ ४७२ ॥ ..१, 'जो च'. पाठ... २. '' ग. पाठ:. ३. 'यः' क. ग. च. पाठः. 'न' इति स्यात् । 'महोदयः कान्यकुन्जे' इति मेदिनी।

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342