Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication

View full book text
Previous | Next

Page 321
________________ अथ पञ्चाक्षरकाण्डः। स्त्रीलिङ्गाध्यायः। अथ पञ्चाक्षरे खीणामध्यायो वर्ण्यतेऽधुना । महारपछी भाजीति प्रसिद्ध भेषमान्तरे ॥ १॥ फरजानां च भेदेषु कबिद् भेदेऽर्षजाड्नी । कावेर्यामधंगावामथ स्यादुषधिका ॥२॥ सूक्ष्मैलायां च कृष्णे च जीरकेऽयोपजिहिका। जिहारोगान्तरे वनचामप्यथो काचपालिका ॥ ३ ॥ मचे च काचशब्दार्थमालिकायां च वर्ण्यते । .. गोरमजम्बूगोधूमधान्ये गोरक्षतण्डुले ॥ ४ ॥ गोरक्षतण्डुलो नागवलासंझं हि मेषजम् । चिलीमलिका त(डन: डिति) * खयोते कण्ठभूषणे ॥ ५ ॥ अब नक्षत्रमाला स्याद्धस्तिमस्तकपणे। स्थासकाख्ये तथा सप्तविंशत्या मौक्तिकैः कृते ॥५॥ एकयष्टौ हारभेदे नक्षत्राणां तथावलौ।। अथ स्यान्मालिकायां च नवायां नवमालिका ॥ ७ ॥ पुष्पवल्ली विशेषे च सप्तलानाम्न्यथो मुवि। . नरेन्द्रपनी पल्यां च राज्ञोऽभ पाहायणी ॥ ८॥ सोफेन्यामात्मगुप्तायां शोफैमी स्यात् पुनर्नवा । मत्र स्यात् पुरुषगतिः सेतुषानामि सामनि ॥९॥ १. ग. पाठः. २. 'धन्दामा' ग. पाठ:. म.च. पाठः. . ३. 'पनी स्या' ग. पाठः. ४. 'म' क. *"विसमीलिका कामेदे खद्योतविद्युतोः' इति तु मेदिनी । 'चिलिमीलिकातसा स्वात् बयोते कण्ठभूषणे चापि' (पृ. २७२. श्लो. १२) इति वैजयन्ती च। . .

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342