Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication

View full book text
Previous | Next

Page 334
________________ नानार्थार्णवसंक्षेपे मक्षक क्षिपतेऽन्यो यस्तत्र त्रि स्यादथ त्रिषु । वत्र मन्दविसपी स्याद् यः शनैस्मृतिशीलकः ॥ ७९ ॥ (शिर:)किमौ तु यूकाख्ये स्त्रियां मन्दविसर्पिणी। त्रियां तु मलवद्वासा उदक्यायां त्रिषु त्वसौ ।। ८० ॥ मलिनं यस्य वसं स्यात् तत्र तत्पुरुषे तु नंम् । ना तु मातुलपुत्रः स्याद् धपुरस्य फळे तथा ॥ ८१॥ मातुलस्य त्वपत्वे द्वे ना तु स्याम्बनिसेवितः । नीवारे यस्तु मुनिभिः सेवितस्तत्र स त्रिषु ॥ ८२ ॥ मुखमण्डनशब्दोऽयं तिलकाल्पतरौ पुमान् । मुखस्य भूषणे कीबं वर्ण्यते येन वस्तुना ॥ ८३ ॥ मुखं तत्र त्रिषु स्त्री तु विज्ञेया मुक्तबन्धना । मल्लिकायां बहुव्रीहौ त्वेतत् स्याद् भेघलिगकम् ॥ ८ ॥ मर्धाभिषिक्तो ना राज्ञि क्षत्रिये तु योनि त । प्रषाने वैजयन्त्यां तु प्रभाविति समारितम् ॥ ८५ ॥ मूर्षावसिक्तो द्वे विप्रात् क्षत्रियाजे त्रिषु त्वयम् । . योऽवसिको भवेन्मूर्धि तत्राथ मृदुकण्टकः ॥ ८ ॥ मत्स्ये पाठीनसंज्ञे द्वे त्रि तु यस्यास्ति कण्टकः ।। मृदुंस्तत्राव रुद्रस्य नाट्ये ना भूमिकां गते ॥ ८७॥ रावतारी त्रिषु तु नटेऽयो रात्रिजागरः। शुनि द्वे त्रि तु जागर्ति रात्रौ योऽत्राय न स्त्रियाम् ।। ८८ ॥ अर्वत्या वदने क्लीनलिङ्गं तु स्याद् रसातले । वडवामुखशब्दोऽयं पुल्लिङ्गस्त्वीर्वपावके ।। ८९ ॥ वरचन्दनमनी स्याद् देवदारुमहीरहे । काले चन्दने चापि वरेऽयो वामलोचना ॥ ९ ॥ - - - - -- - + 'यूकस्तु शिरसि निमिः' (पृ. १५१. को. ३०) इति वैजयन्ती ।

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342