Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication
View full book text
________________
पडक्षरकाण्डे नानालिङ्गाध्यायः ।
अथ षडक्षरकाण्डे बाच्यलिङ्गाध्यायः ।
अथो षडक्षराः शब्दा वाच्यलिङ्गाश्च ये स्मृताः । तेषामयमिहाध्यायो यथादृष्टं प्रणेष्यते ॥ १ ॥ एकायनगतस्तु स्यादेकाग्रेऽप्येकमार्गके ॥ १३ ॥
इति षडक्षरकाण्डे वाच्यकिङ्गाध्यायः ।
अथ षडक्षरकाण्डे नानालिङ्गाध्यायः । अथ षडक्षराः शब्दा नानालिङ्गाश्च ये स्मृताः । तेषामयमिहाध्यायः सम्प्रति प्रतिपाद्यते ॥ १ ॥ *++++++++++ अञ्जलिकारिका । क्षुद्रजन्तुविशेषे च गजायुर्वेदभाषिते ॥ २ ॥ नमस्कारी समाख्ये च क्षुद्रवलयन्तरे त्रि तु । अञ्जलेः कारके (स्वा ? sथा) स्थिसङ्घात इति विश्रुते ॥ ३ ॥ अस्थिसन्नहनः पुंसि वल्लिजात्यन्तरेऽथ नप् ! अस्थनां सन्नहनेऽथ स्यादाग्रहायणिकः पुमान् ॥ ४ ॥ मार्गशीर्षाये मासे यत् तु देय + + + +।
+ + + हायण्यां तत्र विधानपुंसकम् ॥ ५ ॥ अत्र त्वाम्नायते सद्भिः पुमानानकदुन्दुभिः । वसुदेवेऽथ तत् क्कीबमानकस्य च दुन्दुभेः ॥ ६ ॥
१. 'म' ग. पाठः. २. 'म'.म. पाठः ..
१०५
+ 'मार्गगे' इति स्यात् । * 'लेप्यमय्यां जियां प्रोक्ता नियाम्' इति पाठ स्वात् । तथा च वैजयन्ती 'या तु लेप्यमयी नारी सा स्यादशलिकारिका' (पृ. १३७. डो. १३) इति । $ 'वमृणं भवेत् । मासे बाप्याग्र' इति पाठ्यं माति 'संवत्सराग्रहायणीउस (४. ३. ५०) इति देयार्थे उविधानात् ।

Page Navigation
1 ... 337 338 339 340 341 342