Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication

View full book text
Previous | Next

Page 338
________________ अथ षडक्षरकाण्डः। स्त्रीलिङ्गाध्यायः। अर्थक एव शब्दः स्त्री दृष्टोऽस्माभिः षडक्षरे । सा ख्यातेऽअनकेशीति स्त्रियां हट्टविलासिनी ॥१॥ भैषज्यभेदे हदृस्थविलासिन्यां च सा स्मृता ॥ १३ ॥ इति षडक्षरकाण्डे स्त्रीलिङ्गाध्यायः। अथ षडक्षरकाण्डे पुल्लिङ्गाध्यायः। अथ षट्स्वरपुल्लिङ्गशब्दाध्यायः प्रदर्श्यते । देवानां कवचे शैलभेदेऽप्यमरकटः ॥ १॥ ऋष्यन्तरे कृतोद्वाहद्विजे चौदुम्बरायणः ॥ १३ ॥ इति पदमरकाण्डे पुखिमाध्यायः । अथ षडक्षरकाण्डे नपुंसकलिङ्गाध्यायः । भयो षडक्षरनपामध्यायः कथ्यतेऽचना । उपसंग्रहणं पादग्रहणेनाभिवादने ॥ १॥ उपेत्य संग्रहे चाथ भवेल्लक्ष्मीनिकेतनम् । मुगन्धामलकैः खाने लक्ष्म्याश्चायतने भवेत् ॥ २॥ . विशुदलवणं तु स्यात् सैन्धवे लवणे शुचौ ॥ २१ ॥ इति षडक्षरकाण्डे नपुंसकलिङ्गाध्यायः ।

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342