Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication
View full book text
________________
नानार्णवसंक्षेपे समाहारे (च!ऽथ) शण्डे च स्त्रियां चोपनिमन्त्रणा। श्यैतनौयसयोः सामोर्यद् गानं यज्ञकर्मणि ॥ ७॥ तत्र स्यादर्थलिङ्गादि तर्कणीयं विचक्षणैः । + + + + + + + त्वे काहलायामथ स्मरेत् ॥ ८॥ सम्भवत्सु समासेषु लिङ्गान्याश्च पूर्ववत् । तोयमसादनः पुंसि कतकालयमहीरुहे ॥९॥ -- यथासमासमन्यत्र लिहायवधारयेत् । दक्षिणाशारतोऽगस्त्यमुनी पुंसि त्रिषु त्वयम् ॥ १० ॥ सक्तो यो दक्षिणाशायां तत्रान्यत्र तु पूर्ववत् । पारावतपदी *+ + + + + + + भेषजे ॥ ११ ॥ पारावतस्य पादे स्यात् पारावतपदं नपि । पानीयसम्भवं तु क्की (रू ! कू)प्याख्यलवणान्तरे ॥ १२ ॥ त्रि तु यत् किञ्चिदन्यत् स्यात् तत्र नीरसमुद्भवम् । पुष्पाभिकीर्णकस्तु द्वे स्याद् दर्वीकरसंज्ञिनाम् ॥ १३ ॥ मुजनमानां भेदे च वैकरनाख्यभोगिनाम् । भेदे च यस्तु पुष्पैः स्यादभिकीर्णस्त्रि तत्र हि ॥ १४ ॥ ++ ++ ++ + ++ + + र्थश्च पूर्ववत् । ++ ++ कीर्ण दील्यै(8) पुनः सामान्तरे नपि ॥१५॥ त्रिषु तु स्याद् दिवाकीय महतीत्यवधारयेत् । ... अथ स्यात् करुणाभिख्ये मल्लिकाकुसुमः पुमान् ।। १६॥ फलवृक्षे च जानीयालिङ्गमर्थ च पूर्ववत् । सम्भवत्सु समासेषु मृत्युसंयमनः पुनः ॥ १७॥ 1. 'कहला' . पाठः,
'मण्डकोलाहला बी' इति पूरणीयं स्यात् । 'काहला तु कहाला स्याञ्चण्डकोलाहलेति च' (पृ.१४६. लो. १२६) इति वैजयन्ती। * 'बी स्याजीवन्तीसंज्ञ' इति पाठः स्यात् । 'पारावतपदी पिण्या जीवन्ती' (पृ. ५६. श्लो. १४०) इति वैजयन्ती। 'महादिवाकीत्य॑क्षन्दः' इति पाठः स्यात् ।

Page Navigation
1 ... 338 339 340 341 342