Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication

View full book text
Previous | Next

Page 332
________________ नानार्थार्णवसंक्षेप भरिमेदे करले च की तु दन्तस्य शोधने। . दन्तकाछेऽप्यथो हस्तिवाविजिन इति श्रुते ॥ १९ ॥ वातिजिनप्रभेदे स्यात् त्रीलिङ्गा दळुनाशनी। ददास्त नाशने दद्रुनाशना स्त्रीनपोरथ ॥ १६ ॥ ना.देहमर्दनो व्याधौ की तु देहस्य मर्दने । देवदुन्दुभिशब्दोऽयं पुलिगः स्यात् पुरन्दरे ॥ ५७ ।। श्री तु तीक्ष्णार्जके कृष्णवचायां चाथ ना हरे । नन्दिवर्धनशब्दोऽयं सोमवंशसमुद्भवे ॥ ५८॥ . नृपभेदे पञ्चदश्यां (त्रि) तु हर्षस्य वर्धके । वृद्धौ नन्देः क्की (पुमांस्तु) मयूरे नर्तनप्रियः ॥ ५९॥ त्रिस्तु नृत्तप्रियेऽथ द्वे वर्ण्यते नखरायुधः । मार्जारे भेद्यवत् तु स्याद् यस्य स्यानसमायुधम् ॥१०॥ नक्षत्रनेमिस्तु स्त्री स्याद् रेवत्यां नेन्दुशाणिोः । मीनपुंसकयोर्दाने ज्ञापने प्रतिपादना ।। ६१ ॥ वधे विकीर्णीकरणे स्त्रीनपोः प्रविसारणा। स्त्रीनपुंसकयोमेंदे युद्धे क्ली प्रविदारणा ॥ ६२ ॥ अथ पञ्चसुगन्धं की समाहारद्विगौ कृते । पूगकर्पूरतकोलजातीफललवङ्गके ॥ ६ ॥ यस्य पञ्च सुगन्धाः स्युस्तत्र स्याद् वाच्यलिङ्गकम् । परिचारकशब्दोऽयं दासे द्वे भेद्यवत् पुनः ॥ ६४ ॥ शुश्रूषकजनेऽथ स्त्री नियुक्तायां नृपस्त्रियाम् । सग्मूषणाविष्वर्थेषु विज्ञेया परिचारिका ॥ १५ ॥ परित्यागे वधे च स्त्रीनपोः स्यात् परिवर्जना। शत्रौ ना प्रत्यवस्थानः परिस्पर्धिजने त्रिषु ॥ १६ ॥ १. .. पाठः.

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342