Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication
View full book text
________________
पञ्चासरकाडेबानाविशाध्यायः। बहुलीकृतमित्येतन्नीते बहुलतामपि । पूतधान्येऽप्यथो शौन्योद(सिनि)कस्तस्करे तथा ॥१॥ औत्तिाशनिके चायमित्यध्यायः समाप्तवान् ॥ १३॥
इति पञ्चाक्षरकाण्डे वाच्यलिङ्गाध्यायः ।
अथ पञ्चाक्षरकाण्डे नानालिशाध्यायः । अथ पञ्चाक्षराः शब्दा नानालिझाश्च ये मताः । तेषां समेषामध्यायः स्फुटः प्रस्तूयतेऽधुना ॥१॥ अथापराजितः पुंसि हरे विष्णी स्त्रियां पुनः । ब्राह्मणो ब्रह्मलोकस्थपुरे छान्दोग्यकीर्तिते ॥ २ ॥ विवादसनपात्यक्षुववृक्षे लतान्तरे। गिरिकसिमाख्ये स्यादीशानदिशि च त्रि तु ॥ ३ ॥ अजिते राजितं यस्मादपेतं तत्र यस्य च । गर्हितं राजितं तत्र राजिते गर्हितेऽथ नप् ॥ ४ ॥ गर्हिते राजने स्यादित्यथ स्यादमृतोद्भवम् । लशुने क्ली त्रिषु त्वेतत् सर्वस्मिन् स्यात् सुधोद्भवे ॥५॥ अष्टमङ्गलशब्दो द्वे घोटभेदेऽस्य लक्षणम् । पुच्छोरःखुरकेशास्यैः सितैः स्यादष्टमङ्गलः ॥ ६॥ इति तक्षागमख्याते पूर्णकुम्भादिके नपुम् । द्विगौ तु प्राप्तलिङ्गं स्यात् समासेऽथावरोहकः ॥ ७ ॥
1. 'भ्यांसदितस्त' ग. पाठः. २. 'क्धि' क. पाठः.
1 'पुच्छोरःखुरकोशास्यैः मितः स्यादष्टमङ्गलः' (पृ. १११. लो. ९७) इति तु वैजबन्ती ।

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342